पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

620 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख. २८, सू ११ (भा) अझये पवमानायानुब्रूहत्युिक्ते अन आयू षि पवस इति पुरोऽ- नुवाक्या । अमं पवमान यजेत्युक्ते भूर्भुवस्सुवर्जुषाणो अभिः पवमान आज्यस्य हविषो वेत्स्त्विति याज्या | अग्निना पवमानेन यज्ञश्चक्षुष्मानमेः पवमानस्याह देवयज्यया चक्षुष्मान् भूयासमिति हुतानुमत्रणम् । अग्नि- पवमानयोरहं देवयज्यया चक्षुष्मान् भ्यासमिति समस्तम् || (सू) 1 अग्निति वा सौम्यस्य कुर्यात् ॥ ११ ॥ पपत्तेः ॥ ।। ६८ ।। ११६८ ॥ [सौम्यस्याग्नेयत्वप्रकारान्तरम् ] (भा) यदामिर्मूर्धेति सौम्ये तदोभावामेयाबाज्यभागौ स्याताम् । अमये पवमानायोत्तरस्स्यादिति विधिद्वयम् || [अत्र याज्यापुरोनुवाक्यादिपक्षान्तर च] जुषाणो अभिराज्यस्य हविषो वेत्त्विति । सौम्यस्यामेयत्वे याज्या आमेयवत् विहृतानुमन्त्रणमुत्तरस्य । अमयोरह देवयज्यया चक्षुष्मान् भूयासमिति समस्तस्य भरद्वाजाश्वलायनमतिश्च ।। [उपदेशपक्षः] उपदेश आज्यभागयो पुरोनुवाक्यामात्र विकार इति ॥ (इ) अग्नये पवमानाये - नुवाक्या--पदाऽग्निधार्मू योत्तरस्स्या- दिति – विधिद्वयम् उभावानेयावित्यस्मिन् पक्षे अभिर्मूर्घेति पुरोऽ- नुषाक्या पवमाने पूर्वोक्ता ॥ - - जुषाणो आग्रेयत्-यनमतिश्च – उभयोरामेयत्वेन । [विकारत्वे हेतुः] उपदेश आज्य - विकार इति -- तावन्मात्र बाघेनाष्युपदेशद्वयो- 1 अस्मिंस्तु पक्षे केवलमग्निमेव निगदेयुरिति शेष. (रु).