पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामामिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ख १९, सू [पक्षान्तरम् ] (मा) केचिन्त्रिरुप्त हविरिद देवानामित्यकृते (उपसादनान्ते कृते) कृते व प्रोक्षणीसस्कारे उद्धननादि कर्तव्यमिति विकल्पमाहुः । तदा तु (तदिति ?) प्रोक्षादिकर्मेत्येकं पक्षमाश्रित्योच्यते । द्यूतस्थानम् - अभिदेवनम्। उद्घनन – खननम् । अवोक्षणम् - अवाच्युसेन हस्तेन । अक्षा:-विभतिका । समूहनमेकीकरणम् - हिरण्यस्योपारष्टावध्यूहनम् । प्रसारणम् प्रथनम् – यथाऽन्योन्यस्योपरि न 2 तिष्ठति ॥ 1 - 552 [हिरण्यहोमो न सर्वस्य] अधिदेवनमध्ये हिरण्ये होमो राजन्यस्यैव || 4

  • आवसथे परिषदो मध्ये हिरण्यं निधाय मन्त्र-

वत्या हिरण्ये जुहोति 'प्रनूनं ब्रह्मणस्पतिर्मन्त्रं वद [पक्षान्तरस्याशय:] (ष्ट) केचिन्नि - त्यकृते – 'उद्धननादेः कालत्रयानर्देशार्थं गुरुकरणमिति केचित् व्याचक्षते । अन्वावापान्त एक. काल. उपसाद नान्ते अन्यः ॥ तदा तु त्योच्यते - कृते प्रोक्षणीसस्कार इत्यस्मिन् पक्षे । न तिष्ठन्ति --अक्षाः । (सू) [हिरणेहोमस्य सूत्रानुक्तस्यानुष्ठापकमानम् ] अधिदेवस्य मध्ये स्यैव-मध्येऽषिदेवन 'इत्यस्यायमर्थ :- आविदेवने यन्मध्य तस्मिन्निति । तत्र निहिते हिरण्ये होमः । यद्यपि मध्येऽषिदेवन इत्येताबटुक्तम् तथाऽपि हिरण्ये होमः यदध्वर्युरनमाविति निन्दितत्वात् ॥ राजन्यस्यैवेत्यत्र हेतुः] (इ) सजन्यस्यैवेति – यद्यपि 8 सभ्याङ्ग होमः भोजनान्तं राजन्यस्यैव नेतरयोः राजन्यग्रहणात् ॥ तथाऽप्युद्धननादि- 1 ब्यूहनमेकीकरण हिरण्यस्योपरिष्टाद्वा व्यूहनम् घ 3 आवसध्ये - ख. 4 आधानप्रेक्षिणो जनस्य मध्ये (रु) . 2 तिष्ठन्ति - घ 6 उपस्थानादे- घ. 6 नान्ते वा एकःकाल -ख. ग. " इत्यस्यैवमर्थः - घ 8 साशहोम. -ख. ग.