पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते [ख २७, सू [उत्सर्गपरावधिः तदतिक्रमे च कार्यम् ] (भा) परार्ध्यम् - परतः 1 काल संवत्सरः | तस्यातिक्रमे कृते पुनरा- घेये सर्वप्रायश्चित्तम् । यावज्जीवश्रुतीनि च यान्यकृतानि ॥ [कर्मविशेषेषु प्रायश्चित्तविशेषाः] सप्तहेताऽग्निहोत्राक्रियायाम् । पथिकृद्वैश्वानरौ दर्शपूर्णमासा क्रियायां सोमाक्रियाया सप्तदशोऽमिष्टुत् || (ब) परार्थ्य-न्यकृतानि – सवत्सरादूर्ध्वं पुनराधानकालोत्कर्षे (वृ) • तेषामपि प्रायश्चित्त कर्तव्यम् || 608 सत यायाम् – तन्तुमान् वा ॥ [उक्तानुक्तप्रायश्चित्तेष्टिषु विषयविशेषव्यवस्था] पथिकृद्वै- निष्टुदिति – वैश्वानर आग्रयणोत्कर्षे । पशुत्कर्षे पथिकृन्मुखः पुनः पशु । सर्वप्रायश्चित्त वा । गौणकालस्याप्यातपत्तौ श्वरी । गृहदाहहिरण्येष्ट्यादयो लुप्यन्त एव जातोष्टिस्तु पश्चात्क्रियते युगळजनने नैमित्तिक च ॥ - , [प्रायश्चित्तोपदेशवैयर्थ्यशङ्कापरिहारौ पक्षान्तरं च] नन्वकृते पुनराधाने अमयभावेऽधिकाराभावात् किमिति प्राय- श्चित्तमुच्यते अयमभिप्रायो भाष्यकारस्य, आहितामेरमिनाशेऽपि नित्याधिकारकर्मस्वधिकारोऽस्त्येव । तथाहि — आधानप्रभृति यजमान एवामयो भवन्तीति श्रुते आधानोत्पन्नानाममीनामाश्रयनाशेऽपि अदृष्टरूपस्य यजमाने समवेतत्वात् पुनराधानादिभिः श्रयसम्पादन मिति उत्सृष्टामेरतिक्रान्ते काले अनुगतामेश्व अग्निमत्तया अधिकारे सति कर्तव्याकरणात्प्रायश्चित्त कर्तव्यमिति । केचित् आहि- तामित्वमात्रेणाधिकारसिद्धा वदृष्टनाशेऽपि कर्तव्याकरणे प्रायश्चित्त भवतीति मन्यन्ते || तस्या- 1 किञ्चिद्विल-ङ काल ख ग घ