पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख. २७, सू ४ ] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्ने अष्टम पटलः ४ [[अन्यत्रातिदेश:] (मा) यस्तु अविधानेन त्यजति तस्याप्येवम् || [संवत्सरानत्ययेन प्रायश्चित्तम् ] यस्य नातीतस्सवत्सरः न तस्यैवम् 1 || [प्रथमाधानवैलक्षण्यम्] नचारम्भार्थानि 2 पुनराधाने प्रायश्चित्ताधाने च || [उपदेशपक्षः] उपदेश पुनराधेये दशहोतृचतुर्होत्रादीनि व्याहृतिभिरुपसाद- नान्तानि पुन क्रियन्तेऽग्नयाधेयवकल्प ' इति ॥ 3 - [ अविधानेन त्यागप्रभवप्रायश्चित्तषु विशेष ] (वृ) यस्तु प्येवम् – प्रायश्चित्तम् ; शक्तस्य बुद्धिपूर्वत्यागे स्मार्तमग्नि- त्यागनिमित्तमुपपातकप्रायश्चित्तमपि पुरुषापराधनिमित्त कर्तव्यम् । अबुद्धिपूर्वनाश झडित्यनाघातुः मतिपूर्वमुद्रासयतो द्विगुणम् ;- विहित यदकामानां कामात्तद्विगुण वदेत् । ▬▬▬▬▬▬▬▬▬▬▬▬▬▬ इति । देशविप्लवादिनोत्सर्गे न पुरुषापराधजम् । पश्चात् सति विभवे उपेक्षको भवति ॥ 4 [प्रायश्चित्ताप्रवृत्तिहेतुः] यस्य नाती स्यैवम् – प्रायश्चित्तम् । सवत्सरमुत्सृष्टाग्नित्वानु- ज्ञानात् ॥ 609 [ आधानत्व प्राप्तं वैलक्षण्यम्] न चार ताघानेच – दशहोत्रादीनि । पूर्वमेवारब्धव्यत्वात् || [उपदेशपक्षे पुनराधानेऽतिदेशासङ्कोचे हेतुः] उपदेशः पुनरा-त्कल्प इति – अमयाधेयधर्नाणा तदनन्तर- भाविनां च प्राप्तेः ॥ नाग्यारम्भा - ख ग घ 2 पुनराधेये- -ख ग घ 4 उपेक्षतो - ख ग घ SROUTHA. VOL. I. 1 ख. ग घ. 3 इति वचनात् २१