पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

610 (भा) प्रायश्चित्ताघाने तु यद्यनन्तर दोषात्क्रियते नारम्भार्थो दशहोता | अलप्तेsमिहोत्रे || (सू) श्रीरामाग्निचिद्वृत्तिसाहतधूर्तस्वामिभाष्यभूषिते [ स्खं २७, सू ६ ( (सू) [सारस्वतहोमाद्यपि क्वन्त्रिन्त्र] अलुप्ते च पर्वण न सारस्वतहोमादीनि || [पुनराधेये हिरण्यकेशिमतम् ] अर्वाक् त्रिरात्रान्न पुनराधेयमुत्सर्गे कृते हिरण्यकेशिमतात्

  • रोहिणी पुनर्वसू अनुराधा इति नक्षत्राणि ||

॥ ५ ॥ ४९ ॥ ११४९ ॥ 4 'वर्षासु शरदि वाऽऽदधीत ॥६॥५०॥११५०।। [प्रायश्चित्ताधाने विशेषोपपात्त ] 5 (वृ) प्रायश्चित्ता - दशहोता – अलुप्ते होमे । कथ " द्वयहसाध्ये आघाने होमस्यालोप ? न यहसाध्य निमित्तानन्तरमाधान अनन्तर दोषास्कर्त व्यानि । उभयाभ्युपेता मिनिम्रो के अभ्युदये च आरभ्य प्राक्परकालात्समापनीयत्वात् । प्रक्रान्तस्य कर्मणो दोषनिर्घातार्थ तया ' तदङ्गत्वात् । अङ्गानां प्रधानानुविधायित्वस्यावश्यकत्वात् ॥ 7 8 अलुते-मादीनि – ' अल्लुप्ते दर्शपूर्णमासे वा । अतो दर्शपूर्ण- मासाश्रयण चातुर्मास्यपशुसोमकालानुरोधेन निमित्तज्ञानानन्तर नैमि- त्तिकमाधानमित्युपदेश. ॥ 1 होता च-ख. ग. 3 [12] लुप्त होने पर्वणाति । कथम् ? - स्व ग 'नक्षत्रान्तर परिसक्यानार्थ वचन नित्यत्वख्यापनार्थं चेषाम् । तेन पर्वविप्रतिषेधेऽपि नक्षत्रमेवाद्रियत (रु) 4 एतावेव ऋतू सर्ववर्णानां भवतः बाधायनस्त्वत्राह येयमाषाढ्या पौर्णमास्या पुरस्तादमावास्या भवति सासकृत्सवत्परस्य पुनर्वसुभ्यां मपत्स्यते तस्यामादधीतेति (रु) 5 द्वियह 2-ख दीतीयाह-ग ७ व्यानिति - ख. ग. 7 तदज्ञाना प्रधाना- घ ४ इदं घ. - कोशे न दृश्यते.