पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख २७, सू ७ ] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्ने अष्टम पटल [पुनराधाने काल:] रोहिण्यादौ नक्षत्रे कृष्णपक्षे वर्षासु शरदि वा || (भा) (म्) 611 " कृताकृतास्संभारा यजूंषि च भवन्ति ॥ ॥ ७ ॥ ५१ । ११५१ ॥ [संभारपक्षे यजुषोऽपि प्रयोगनियमः] (भा) यदि क्रियन्ते सभारा तदाऽमयाधेययजूषि चाघानार्थानि नित्यानि ॥ [ सूत्रानुक्तकृष्णपक्षपरिग्रहोपपत्तिः] (वृ) रोहिण्यादौ-रदिवा- पुनराधानम् | कृष्णपक्षे इत्यस्याय- मभिप्रायः; – पौर्णमासीमिष्टोत्सर्जनात् उभयोरेकाधिका रापूर्वसाधनत्वात् पुनराधानानन्तरममावास्यानुष्ठानसिद्धयर्थमपरपक्षनियम । पौर्णमास्य- नन्तरमुत्सर्जनविधानादेव पूर्वानुष्ठित पौर्णमास्या भविष्यदर्शन सह्रैकाधि- कारापूर्वसाघनत्वमुपपन्नम् । प्रायश्चित्ताबाने त्वनन्तरदोषात्कृतेऽति- कान्तस्य पर्वण प्रायश्चित्तं कृत्वा प्राप्तकाल 'यत्किञ्चित्पूर्व कर्तव्यम् । वाचनिकत्यागे पूर्वाधिकारशास्त्राविरोधेन नैमित्तिकाधानकालनियमो युक्त इति ॥ [ यदीति नित्यानीति च पदस्वारस्यम् ] यदि क्रियन्ते सं - थनिनित्यानि ––सम्भाराणाममचाषेय- यजुषां च सह प्रयोगनियम | सम्भाराभावे यजुषामपि निवृत्ति ॥ 1 आमथाधेयकास्सभारा: पक्षे कृता पक्षे अकृताश्च ब्राह्मणे भवन्ति । तथाऽऽधानयजूषि च यथर्ष्याघानादीन्यर्थ । तथा च ब्राह्मणम्-न सभृत्यास्सभारा न यजु. कर्तव्यमित्यथो खलु मभृत्या एव सभारा कर्तव्य यजु इति । तेषा चोभयेषा सह शिष्टत्वात्सहप्रवृत्तिस्सह वा निवृत्ति (रु) 2 रारपूर्व -ख. ग 3 धानेऽनन्तर - ख ग 4 कर्मण - घ 6 कर्म - घ 39*