पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

600 (सू) एतं मन्त्रमुक्ता स्वेन मन्त्रेण भक्षयेत् || श्रीरामा मिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं २६, सू ३. (सू) (सू) (सू) इति आपस्तम्बश्रौतसूत्रेषु धूर्तस्वामिभाष्ये पञ्चमे प्रश्न सप्तम पटल 'पुनराधेयं व्याख्यास्यामः ॥ १ ॥१॥ ११३८ । तस्याग्नयाधेयवत्कल्पः ॥ २ ॥ २॥ ११३९ ।। अग्रीनाधायैतस्मिन् संवत्सरे 'यो ननुयात्स पुनरादधीत प्रजाकाम: पशुकाम: पुष्टिकामो ज्यान्यां पुत्रमर्त्यायां स्वेष्वारुध्यमानेषु यदा वाङ्गेन विधुरतां नीयात् ॥ ३ ॥ ३ ॥ ११४० ।। -- (बु) एवं येत् – अनेन भक्षयेदिति बक्तव्ये मन्त्रमुक्तेति वचनात् पूर्वमन्त्रस्यानिवृत्तेरुभाभ्या भक्षणम् || इति श्री आपस्तम्बश्रौतसूत्र वर्तस्वामिभाष्यवृत्ता पञ्चमे प्रश्न सप्तम पटल 1 आहिता अन पुन – विवानान्तरेण आधीयन्ते यरिमन कर्मणि तत् पुनराधेयं नाम अनयाधेयस्यैव गुणविकार (रु) + यो नयादिति प्रजापश्वादि हान्याव्यृद्धिनिमित्तमुच्यते न ऋद्व्यभावमात्रम्, प्रजा पशून् यजमानस्योपदोद्र - वेति लिङ्गात् । 'आवानायद आमयावीय दिवा अर्था व्यथेरन्' इत्याश्वलायन- व्यानि – व्याधिपीडादिभिर्बाध । पुत्रम पुत्रमृति । - वचनाच | स्वेषु ज्ञातिषु अवरुध्यमानेषु – बलवद्भि. परै निर्गृह्यमाणेषु । यदा वा अङ्गेन विधुरता- विकलता गच्छेत् एतस्मिन् सवत्सरे एतेषु निमित्तषु कामेषु वा सजातेषु पुनरादधीत । केचित्वन्त्य निमित्त यदा वेत्यविशेषात् सार्वकालिंक मन्यन्ते । अन्ये तु प्रजाकामप्रभृति एतस्मिन् संवत्सर इति नानुवर्तयन्ति तदुभयमप्ययुक्तम् सर्वादो उपात्तस्य कालस्य सर्वान् प्रत्यविशेषात् । यदा वेति च निमित्त निर्देश प्रकारत्वाञ्च सत्याषाढ --' य एतस्मिन् संवत्सरे ज्यानं पुत्रमर्त्या वा अभ्येति स्वेन वा अङ्गेन ब्यृध्येतनवघ्नति सपुनराधेय कुर्वीत' इति । तथा च बोधायनः – अनीनाधाय पापीयानभूवं अजासिषि पुत्रो मृत इत्येतस्मिन्नेव सवत्सर इष्ट भवतीति (रु). ." व्यक्त चाह