पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ २६, सू ३] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने अष्टम परल [अन्नयाघानपुनराधानपदप्रवृत्तिनिमित्ते प्रथम- विकृतित्वं च द्वितीये] 3 (भा) अनानां 1 विधानेन सभारेषु स्थापनममयाधेयम् । पुनः विधानान्तरेण स्थापन पुनराधेयम् । तस्यैव गुणविकारः । आघानाङ्ग- मिष्टय उभयत्र | अमृद्ध र्यदाऽस्योपचयो न भवति ' अप्यूद्धिकामः

  • पुनराधत्ते । योऽमयाधेयेन ननो॑ति स पुनराधेयमाधत्ते इति । प्रजा-

कामादयोऽन्यस्मिन्नपि सवत्सरे लभ्यन्ते । यदा प्रजाकामो यदा पशुकाम इति तस्य सर्वत्रानुषङ्गात् । "पुष्टिर्वृद्धिः । ज्यानिर्हानिः । पुत्रमर्त्या पुत्रमरणम् | स्वे - ज्ञातय. ; तेषां - ' निग्रहण - आरोधन राजादिभिः | [अङ्गेन विधुरतापदार्थः मतभेदश्व] । 5 6 7 अङ्गविधुरता-अङ्गवैकल्यम् । तद्यदात्मन प्राप्नुयात् । उपदेशः पत्नी यज्ञाङ्ग तन्मरणेऽङ्गविधुरतेति ॥ 9 (वृ) अग्नीनां - मुभयत्रेति – आघाने एतत् पूर्वमुपपादितम् । अनृद्धि - न भवति – पूर्वावस्थातो वृद्ध्यभाव | अथर्धि-माधत्त इति -- अनृद्धिनैमित्तिकतया तत्परिहारार्थ- त्वात् ' ऋद्ध्यर्थता । अतो नाकामहतस्य पुनराधेयम् || 8. प्रजाकामा –ङ्गात् - तस्य यदाशब्दस्य । पुष्टिवनवृद्धिः – काम्यमिदम् । यो नर्घुयादित्यनाद्धनैमित्तिकम् । ज्यानिर्हनिः– विद्यमानस्य नाशो वत्सरान्तरेऽपि । [पत्नीरूपाङ्गवैयर्धे पुनराधानविधेराशयः मतान्तरं च] उपदेश:- धुरतेति – अस्मित् पक्षे पत्नीमरणेऽप्युत्सर्गेष्टिपूर्वक- पुनराधानविधानाद्यजमानात्पूर्व प्रमीतायाः पत्नया अभिभिर्दाहो 2 र्यत्तस्योप-स्व ग. 4 1 संभारेषु विधानेन - ङ. 6 पुष्टिर्धन वृद्धि - ख ग घ रादध्यात्- ग, स्व. ग. तद्यदानुयात् घ 8 अनृध्यर्थता - घ .. 6 9 601 उ अथर्धि-ख ग. 7 यद्यदाप्नुयात् - ग्रहणम्-ग. कृत्जस्य - घ.