पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख २५, सू २०.] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने सप्तम पटल [अन्नदाने विशेष:] प्रयच्छन्नन्नमामातृप्ते रन्न दद्यात् || (भा) (सू) 2 नैतास्मिन् संवत्सरे पशुनाऽनिष्टा मांस भक्षयेत् ।। १९ ।। २८ ।। ११३६ ।। [ आधानवत्सरे मांसभक्षणनिषेधः] (भा) एतस्मिन् सवत्सरे नित्यस्य पशोः प्रवृत्तिः । न च तेनानिष्टा मांसभक्षणम् ॥ (सू) ' मनसाग्निभ्यः प्रहिणोमि भक्षं मम वाचा तं सह भक्षयन्तु । अप्रमाद्यन्नप्रमत्तश्चरामि शिवेन मनसा सह भक्षयतेति यद्यादिष्टो भक्षयेदेतं मन्त्र- मुक्ता भक्षयेत् ॥ २० ॥ २९ ॥ ११३७ ॥ पञ्चाविंशीखण्डिका ॥ [आदिष्ठेऽभ्यनुज्ञा च तस्य ] (भा) आदिष्ट: श्रुतिवचनात् यदा भक्षयेत् आर्त्विज्ये ॥ 599 अन्न तु ददन्नदयीतत्यस्यार्थ:- प्रयच्छ छात्— इति एतस्मिन् – भक्षणम् – - - यजमानेन कर्तव्यम् । आदिष्टः - विज्ये-- यथादिष्टो भक्षयेदित्यात्विज्यविषयम् यज- मानस्य पशुनाऽनिष्टा मांसभक्षणप्रतिषेधात् आर्त्विज्यविधिप्राप्तस्य भक्षणस्यानिवृत्ति । एतस्मिन् सवत्सरे पशुनाऽनिष्ट्वा आर्त्विज्य करणे । ॥ 3 8 यदि वृत्तिकर्शित. 1 मातृप्तेने नु दद्यात् ग 2 एतस्मिन् आधानसवत्सरे निरूढेन अङ्गभूतने वा पशुना अनिष्टवापूवर्मनिभ्यः स्वय मास न भक्षयेत् (रु) आर्तिज्य कुर्वन् इडामास आदिष्टो भक्षयेत् तदा भक्षप्रायश्चित्तार्थमेतं मन्त्र जपित्वा ततो भक्षमन्त्रेण भक्षयेत् । एतेन अर्त्विज्यागत मासभक्षणं नातीवदोषवदिति भाव. (रु).