पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

598 (भा) स्त्रयुपगमन हिङ्कार कृत्वा || (सू) (सू) (सू) (भा) (सू) श्रीरामाग्निचिद्वृत्तिसार्हतधूतस्वामिभाष्यभूषिते [ख २५, सू १८ (सू) (सू) व्याहरेद्वा ॥ १२ ॥ २१॥ ११२९ ॥ 'न सायमाहुतावहुतायामश्वीयात् ॥ १३ ॥ ।। २२ ।। ११३० ॥ 1 एवं प्रातः || १४ ||२३ ॥ ११३१ ॥ आहितागृहे न सायमहुते भोक्तव्यं तथा प्रातरित्यन्येषां व्रतम् ॥ १५ ॥ २४ ॥ ११३२ ॥ अन्येषा – आहितामिगृहवासिना व्रतम् || 3 नक्तं ' नान्य दनाद्यात् ॥१६॥२५॥११३३॥ [नक्तं दानसङ्कल्पाकारः] (भा) " नान्यदन्नाइदामीति सङ्कल्पः ॥ ● दद्यादित्येक ।। १७ ।। २६ ।। ११३४ ।। 7 " अनं तु ददनदयीत ||१८||२७||११३५ ॥ [ इह परं संकल्पोक्तेराशयद्वयम्] - (वृ) नान्यदन्नाद्यामिति सङ्कल्पः – सर्वेषामाहितामित्रताना सङ्क- स्पपूर्वकत्व प्रदर्शनार्थं व्रतानीति निर्देशात् । अथवा न दयाह्यादिति पक्षद्वयोपदेशात् । अनियमपरिहारार्थं विशेषपक्षसङ्कल्पो वा ॥ 1 सायमित्युभयत्र सम्बध्यते सायमाहुती अहुताया न सायमाशं कुर्यादित्वर्थ- 2 अन्येषामप्याहिताग्निगृहवासिना व्रतमेतत् (रु). 8 दनादयात् 2-ख. (रु) 4 अन्नादन्यत् गोहिरण्यादि नक्त न दद्यात् (रु). S नादयामिति - ख ग भाइयामिति - घ. नान्यद्द्यानामिति ? -ङ. 6 अद्यादि ख. 7 ददनप्यन्नमदर्यात - आदयेत् न तु विधान्तरण दद्यात् (रु).