पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख. ५, सू १.] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने प्रथमःपटलः 489 (भा) अपूप. पूपलिका । औदुम्बराणि च तानि पर्णानि च औदु- म्बरपर्णानि ताभ्यां ग्रहणम् । उपासन क्षेपः आधान - स्थापनम् । तत्कृत्वा यजमानपत्लयोर्भोजनम् व्रतोपायनीयस्य वाजसनेयिमतात् || (सू) सर्वमप्यौपासनमाहरन्नापूपाबुपास्येदित्यपरम् || ।। १५ ।। ३७ ।। ९३३ ।। (सू) चतुर्थी खण्डिका || इति आपस्तम्ब श्रौतसूत्रधूर्तस्वामिभाष्ये पञ्चमे प्रश्ने प्रथम पटल ॥ अपरेण ब्राह्मौदनिकं लोहिते चर्मण्यानडुहे प्राचीन ग्रीव उत्तरलोनि पाजके वा 'निशायां (यू) अपूपाः पू - पर्णानीति – अपूपयो. प्रत्येक द्वे द्वे पर्णे । अतो भाष्ये बहुवचनम् । औदुम्बरशब्दस्य विकारतद्धितान्तत्वात् कर्मधारय- समास औदुम्बरपर्णः ॥ ताभ्यां ग्रहणम् – उदुम्बरावयवार्थम् । आधानं स्थापनम् – औपासनस्य ॥ इति आपस्तम्बश्रौत धूर्तस्वामिभाष्यवृत्तौ रामाग्निचित्कृतायाम् पञ्चमे प्रश्न प्रथम पटल. 1 आपलिक - घ वयवपर्णनिताभ्याम् – क पोळिका - घ क्षष्कुलिका अपूपा-घ. 3 ग्रीवमुत्तरलोनि-क महनसोपकरणम् (रु). 6 निशा चतुर्धाकृताया रात्रेद्वितीयो भाग (रु). 2 तानि तस्या- 4 पाचिके–ख. पाजक मैदलं