पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

512 (सू) (सू) यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्षे दिवि या पृथिव्याम् । ताभिस्संभूय सगणस्स- जोषा हिरण्ययोनिर्वह हव्यमन इति गार्हपत्याय- तने सौवर्ण ' हिरण्यशकलमुत्तरतस्संभारे बूपा- स्यति ।। ३ ।। ९८४ ॥ 2 (सू) श्रीरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते [खं १०, सू ६. संया वः प्रियास्तनुव इत्येषा । संवस्सृजामि हृदयानि स सृष्टं मनो अस्तु वः ससृष्टः प्राणो अस्तु वः इति वानस्पत्यान् संसृज्य 'सिकताव- निवपतीतः प्रथमं जज्ञे अग्निरित्येतया ॥ २ ॥ ॥ ९८३ ॥ (सू) (भा) (सू) चन्द्रमनिं चन्द्ररथं हरित्वच वैश्वानरमप्सुषदं सुवर्विदम् । विगाहं तूर्णि तविषीभिरावृतं भूर्णि देवास इह सुश्रियं दधुः इत्युपास्तमभिमन्त्रयते ॥ द्वेष्याय 'रजतं प्रयच्छति ॥ ४ ॥ ९८५ ॥ यदि द्वेष्यं नाघिगच्छेद्यां दिशं द्वेष्यस्स्याचेन निरस्येत् ॥ ५ ॥ ९८६ ।। यां दिश द्वेष्योऽवस्थितः तेन निरसनम् | 6 एवं ' सर्वेषूपास्य करोति ॥ ६ ॥ ९८७ ॥ [ भाष्येऽपेक्षितपदपूरणमु] (ट) यां दिशं - निरसनम् – तेन प्रदेशनेत्यर्थ । 1 सिकतावत् अर्ध परयोर्द्वधा त्रेधाचार्धं पूर्वेष्वित्यर्थ (रु). 2 हिरण्यस्य पार्थिवसम्भारत्वेऽपि वचनादुत्कर्ष (रु) 3 तत्सभरणार्थमुपर्युत्तरभागेन्यस्यति (रु) 4 इत्यपात्त-ख 5 रजतं वृषलाय वा ज्ञाताय वाऽति प्रयच्छतीति बोधायन (रु) ● आयतनान्तरेष्वपि एव हिरण्यमुपास्यशेषमपि तत्र तत्र करोतीत्यर्थ (रु)