पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख. १०, सू७ .] आपस्तम्ब श्रौतसूत्रे पञ्चमेप्रश्ने तृतीय पटल [हिरण्योपासनादौ क्रमः पक्षान्तरं च] (भा) 1 हिरण्योपासनदानाभि' मन्त्रणान्येकैकस्य । ताम्रशकल मन्त्रेणो- पास्य तूष्णीमभिमन्त्रय रजतदानम् । उपदेशः औदुम्बरशकलस्य तूष्णीमुपासनम् | नरजतस्य सभरणम् नापि दानम् | (सू) ' ब्राह्मौदनिकाद्भस्मापोह्य तस्मिन् शमीगर्भा- दग्निं मन्थति ॥ ७ ॥ १८ ॥ ९८८ ॥ [भस्मापोहने पक्षान्तर विशेषः] (भा) असभारपक्षे अवोक्ष्यायतनानि भस्मापोहनम् । 4 513 [अभिमन्त्रणान्तस्यैकैकस्मिन् करणे मानम् ] (वृ) हिरण्योपा कैकस्य – अन्ते' एव सर्वेषूपास्य करोतीति विघानात् । [हिरण्ये चन्द्रमन्त्रविनियोगोपपत्ति ] ताम्रशकलं दानम् –अमेरेतश्चन्द्रमिति चन्द्रशब्दस्य हिरण्य शब्दसमानाधिकरणतया हिरण्यवचनत्वात् चन्द्रमन्निमित्यस्य ताम्र- शकले निवृत्तिः । लिङ्गविरोधात् [ उपदेशमते नरजतसम्भरणदाने । ताम्रे च विशेषः] उपदेश - नापिदानम् - अमेरेतश्चन्द्रमिति तूष्णीं सम्भरणमुक्तम् । हिरण्ययोनिर्वहेति लिङ्गातूष्णीमुपासनम् । निधायातिप्रयच्छन्निति हिरण्यसम्बन्धित्वाद्रजतस्य हिरण्याभावे सम्भ- रणदाननिवृत्तिः ॥ 1 हिरण्योपासनमभि-ड. 2 भिमन्त्रणदाना - ग. ड. 3 ब्राह्मैदनिका - दितिषष्ठथर्थेपञ्चमी । तथा ब्राह्मौदनिकस्येत्येवभरद्वाज । तस्य भस्मापनीयतस्मिन् देशमन्थति (रु) 4 न मेव - क घ ङ, 6 त्रिकान्ते - ख ग SROIITHA VOT T 90