पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

524 (भा) (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते नो अग्ने जुषमाण एहि । उदु त्वा विश्वे देवा इत्येताभिश्चतसृभिः ॥ ४ ॥ ४ ॥ १००७ ॥ 1 2 उपरी वाग्नि मुद्यच्छति ।। ५ ।। ५ ।। १००८ ॥ [ उद्यमने विशेष:] उद्यमनमिध्मगतस्याभेः उपरि गार्हपत्यस्य || उद्यतमुप यतं धारयति ।। ६ ।। ६ ।। १००९ ॥

  • उद्धृतस्य सिकतामिर्धारणम् ॥

।। 4 6 अथाश्वस्य दक्षिणे कर्णे' यजमानमग्नि तनर्वा- चयति या वाजिन्न: पशुषु पवमाना प्रिया तनूस्तामावह या वाजिग्नेरप्सु पावका प्रिया तनूस्तामावह या वाजिनग्नस्सूर्य शुचिः प्रिया तनूस्तामावति ' धारयत्येवाग्निम् ॥ ७॥७॥ 7 ।। १०१० ।। [वाजिग्रहणफलं पक्षान्तरं च] (भा) या वाजिन्नित्यश्वस्याभिधानात्कमण्डल्वादौ निवृत्ति | आदित्यस्य - वाजिशब्देनाभिधानादनिवृत्तिरुपदेश तस्य सर्वत्रावस्थानात् || स्यैव [ख १३ सू. ७ [उपर्युद्यमनेमानम्] (इ) उद्यमन-पत्यस्य – उपरीवाभिमुद्गृह्णीयादिति वचनात् ॥ उद्यतस्य-सिकताभिर्धारणम् उद्यतस्य — गार्हपत्योपरिस्थित । [उपदेशपक्षाशय:] आदित्यस्य - स्थानादिति —- वायुस्सप्ति अदित्यो वाजी इति - 2 अग्निमुद्धरन् किं चिदुद्गृह्णाति - (रू) उ सिकताभिरूप- 5 निहितमुख- स्व. 6 अश्वस्य 7 ननिदधाति - (रु). 1 इव ईषदर्थे गृहीतम् - (रु) 4 उद्यतस्य - क घ. ड दक्षिणे कर्णेवदन् यजमान वाचयति - (रु)