पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३, सू ४] आपस्तम्बश्रौतसूत्रे पञ्चमेप्रश्ने तुरीय पटल (सू) ' उदिते - ब्रह्मवर्चसकामस्य ॥२ ॥ २ ॥१००५ ॥ [उदितपदार्थः पक्षान्तरं च] - (भा) उदिते - सर्वोदिते ब्रह्मवर्चसकामस्य । अन्तरेणापि काम बाज- सनेयिनाम् ।। (सू) (भा) (सू) गार्हपत्ये प्रणयनीयमाश्वत्थामध्ममादीपयति सिकता थोपयमनीरु'पकल्पयते ॥ ३ ॥ ३ ॥ । १००६ । इध्मस्य न संख्या प्रणयनार्थस्य || 4 'तमुद्यच्छत्योजसे बलाय त्वोद्यच्छे वृषणे शुष्मायायुषे वर्चसे । सपत्नतूरसि वृत्रतूः यस्ते देवेषु महिमा सुवर्गो यस्त आत्मा पशुषु प्रविष्ठः । पुष्टिर्या ते मनुष्येषु पप्रथे तया नो अग्ने जुषमाण एहि । दिवः पृथिव्याः पर्यन्तरिक्षाद्वातात्पशुभ्या अभ्योषधीभ्यः । यत्रयत्र जातवेदस्सम्बभूथ ततो 523 2 [स्थापनपूर्वाङ्गकालः] ग्रहणम्, व्यक्तं तस्य मतादित्यर्थः । सम्भारेषु स्थापनात्पूर्वे पदार्थाः प्रागुदयादेव | इतरथा अर्धोदय आषानानुपपत्तेः ॥ [वाजसनयिमतेहेतुः] - उदिते- अर्धोदिते - नेयिनाम् ब्रह्मवर्चसकामाभावेऽपि सर्वो- दिते नित्य. प्रगे इति वाजसनेयिनः ॥ [इध्मसंख्याऽपरिग्रहेहेतुः] इध्मस्य र्थस्य-इहानुपदेशात् दर्शपूर्णमासप्रकृतित्वाभावाच 1 • तत्र गार्हपत्यस्याप्युदितादानमाह सत्याषाढ सर्वानुदितेब्रह्मवर्चसकाम- 2 प्रणयनार्थमिध्म (रु), पात्रेण गृह्णाति (रु), 4 त आदीप्तमिमं स्येति (रु). उद्धरीत (रु)