पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसाहित धूर्तस्वामिभाष्यभूषिते [ ख १३, सू [शमनहोमकालः] (भा) आधीयमान - स्थाप्यमानम् | वाचने कृते घर्मशिरसां शमनं [ज्ञातार्थवाचन] 1 अवगच्छत्यपि 2 ग्रन्थे वाचन वचनात् ॥ 522 इति आपस्तम्ब श्रौतसूत्र धूर्तस्वामिभाष्ये पञ्चमप्रश्ने तृतीय पटल (सू) 'अर्धोदिते सूर्य आहवनीयमादधाति ॥ १ ॥ ।। १ ।। १००४ ॥ (भा) निघानमेवार्घोदिते आहवनीयस्य हिरण्यकेशिन ॥ [शमनहोमेवाचनानन्तर्यसाधनम्] वाचने-शमनम् –आधीयमानाभिमन्त्रणानन्तर वाचनवचना- चशब्दाचाभिमन्त्रणेन समुच्चयाव गते साहित्यावगतेः । अतो वाचनो- तरकाल शमनहोम. । [अशातुरनधिकारः] अवगच्छ वचनात् - ज्ञाते वचनमिति न्यायेन - एवाधिकारात् । इति आपस्तम्ब श्रौतसूत्रभाष्यवृत्तौ रामानिचित्कृताया पञ्चमे प्रश्न तृतीय पटल. विदुष [भाष्य हिरण्यकेशिग्रहणफलम्] निधानमेवा - केशिन इति —न विकल्पार्थ हिरण्यकेशि- 1 आगच्छत्यभि ग्रन्थे - क. ग्रन्थ - ख ग घ. दितेऽमे प्रतिष्ठापन यथास्यात्तथा प्रारम्भ कार्य (रु). 2 गूढे–ग 4 गमात्साहि- ख. ग 3 अर्धा-