पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. १२, सू ३ ] आपस्तम्ब श्रौतसूत्रे पञ्चमे प्रश्ने तृतीय पटल (भा) (सू) याय पितुं पच । अर्कचक्षुस्तदसौ सूर्यस्तदय- मग्निस्संप्रियः पशुभिर्भुवत् । यत्ते शुक्र शुक्रं वर्च- शुक्रा तनूश्शुक्रं ज्योतिरजस्रं तेन मे देदिहि तेन त्वादधेऽग्निनाग्ने ब्रह्मणेति घर्म शिरांसि | ॥ १ ॥ ३१ ॥१००१ ॥ 2 यत्ते शुक्र इति तृतीय एव घर्मशिरसि ॥ यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थवीर्याः । ताभिस्संभूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने प्राणं त्वाऽमृत आद- धाम्यन्नादमन्नाधाय गोप्तारं गुप्त्यै | दिवस्त्वा वीर्येण पृथिव्यै महिम्नाऽन्तरिक्षस्य पोषेण पशूनां तेजसा सर्वपशुमाददे अग्ने गृहपतेऽहे बुध्न्य परिषद्य दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमा- नाय पृथिव्यास्त्वा मूर्धन् सादयामि यज्ञिये लोके । यो नो अग्ने निष्टयो योऽनिष्टयोऽभिदासतीदमहं तं त्वयाऽभिनिदधामीति सम्भारेषु निदधाति ।। २ ।। ३२ ।। १००२ ॥ सुगार्हपत्यो विदहन्नरातीरुषसइश्रेयसीइश्रेयसी र्दधत् । अग्ने सपत्ना अपबाधमानो रायस्पोषमिषमूर्ज- मस्मासु धेहीत्याधीयमानमभिमन्त्रयते यजमानो घर्मशिरांसि चैनमध्वर्युर्वाचयति ॥ ३ ॥ ३३ ॥ । १००३ ॥ द्वादशी कण्डिका 1 त्रीणि घर्मशिरासि तृतीय घर्मशिर ब्रह्मणेत्यन्त (रु) 521