पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वं १३, सू. ८ ] आपस्तम्ब श्रौतसूत्रे पञ्चमप्रश्न तुरीय पटल (सू) अथानधो लौकिकमग्निमाहत्य मथित्वा वोर्ध्व- शरासीनो दक्षिणमग्निमादधाति यज्ञायज्ञीये गीय- माने यथयधानेन द्वितीयया व्याहत्या तिसृभि स्सर्पराज्ञीभिर्द्वितीयेन च घर्मशिरसा || यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिस्संभूय सगणस्सजोषा हिरण्य योनिर्वह हव्यमग्ने । व्यानं त्वामृत आदधाम्य- आदमनद्याय गोतारं गुप्तथै । दिवस्त्वा वीर्येण पृथिव्यै महिनान्तरिक्षस्य पोषेण पशूनां तेजसा सर्वपशुमादधे । अग्नेऽन्नपा मयोभुव सुशेव दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन सादयामि यज्ञिये लोके । यो नो अग्ने निष्टयो योऽनिष्टयोऽभिदासतीदमहं तं त्वयाऽभिनिधामीति संभारेषु निदधाति । ॥ ८ ॥ ८ ॥१०११॥ त्रयोदशी खण्डिका || 525 [शमने कर्ता तत्कर्तृत्वेहेतुश्च] (भा) शमनमपि दक्षिणामेरामीत्र एव अध्वर्यो यतत्वात् ॥ निर्देशात् तस्य च ब्रह्मरूपत्वेन सर्वपदार्थेष्ववस्थानात् कमण्डल्वादावप्य- निवृत्तिः ॥ (घ) [शमनहोमे आग्नीधकर्तृकत्वोपपत्तिः] शमनमपि - व्यापृतत्वात् – यद्यपि होमे अध्वर्योः सामान्यत प्राप्तिः आमीभ्रस्य चाघानावधानम् ; तथाऽप्यध्वर्योरन्यत्र व्यापृतत्वात् अमीभ्र एव शमनहोम कुर्यात् ॥ 1 गार्हपत्था - योर्ध्वज्ञ - ख.