पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

526 (सू) (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहित वर्तस्वामिभाष्यभूषिते [खं १४, सू. ३. यो ब्राह्मणो राजन्यो वैश्यश्शूद्रो वाऽसुर इव बहुपुष्टस्स्यात्तस्य गृहादाहृत्यादध्यात्पुष्टिकामस्य | ॥ १॥ ९ ॥ १०१२ ॥ असुर इव 2 निश्श्रीर्यः । बहुपुष्टो — बहुधनः ॥ 3 गृहे " त्वस्य ततो नाश्रीयात् ॥ २ ॥ १० ॥ ॥ १०१३॥ 4 ' अम्बरीषादन्नकामस्य वृक्षाग्राज्ज्वलतो ब्रह्म- वर्चसकामस्य ॥ ३ ॥ ११ ॥ १०१४ ।। [दक्षिणाझेराहरणापादानम्] अम्बरषिो भ्राष्ट्रम् | योनित एवाहरणमहरहरपि दक्षिणामेः ॥ वामदेव्यमभिगायत आहवनीय उद्धियमाणे* प्राचीमनुप्रदिशमित्येषा | विक्रमस्व महा असि वेदि- षन्मानुषेभ्यः | त्रिषु लोकेषु जागृहि प्रजया च V (बू) असुरइवानेश्श्रीयः– शोभना रा यस्य नास्तीत्यसुरः । - बहुपुष्टो बहुधन इति – बहुपुष्टोऽपि लोभादिना घनरहित इब यो वर्तते तस्य गृहात्पुष्टिकामस्य || अम्बरीषो भ्रष्ट्र — भर्जनपात्रम् । (भा) (सू) -- [अम्बरीषस्यापियोनित्वोपपत्तिः] योनितए –णाग्नेः – अहरहरेनं दक्षिणत आहरन्तीत्यत्राम्बरी- ' षादिभ्योऽपि ॥ 3 अस्य 2 निष्कृप -क. - 4 1 असुरनिदर्शन च पोषातिशयदर्शनार्थम् । सहिनृशंस बलिष्ठश्व सन् पुंस पुसो वनमादायस्फीततररोभवति - (रु) बहुपुष्टस्य गृहे ततोनाश्नीयात् यजमान – (रु). नाष्ट्रम् - (रु). अत्र बोधायन - आपि वा गार्हपत्यादेवान्वाहार्यपचनमादधतिति । लिङ्ग चात्रप्रदर्शित 'तस्य त्रेषा- महिमान व्यौहदिति । विट्कुलाद्वित्तवतो वैकयोनय इत्येक इत्याश्वलायन. - (रु). 6 पहारिभ्योऽपि ग.