पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते [खं २०, सू. १५ 1 [ काममूर्ध्वमित्यनियमपरिहरेण दानकल्पा:] (मा) द्वादशदक्षिणापर्यन्ता आदिष्टदक्षिणाः; ताभ्य ऊर्ध्वं काममूर्ध्व- मित्यनियमे प्राप्ते षड्वादश चतुर्विंशतिर्वा ' ददाति ॥ 560 3 (सू) 'एता विकल्पन्ते ॥ १४ ॥ १९ ॥ १०७२ ॥ [उक्तदेयेषु व्यवस्था] (मा) एता विकल्पते परस्परेण । दित्यवाट् दित्यौ ही च नित्यौ षडाद्यासु । द्विवर्षो दित्यवाट् । तथा दित्यौहि । वृषणौ यस्य विद्येते स मुष्करः ॥ (सू) 5 येषां पशूनां पुष्टिं भूयसीं कामयेत तेषां 'वय- साम् ॥ १५ ॥ २० ॥ १०७३ ॥ (इ) द्वादशद - भ्य उर्ध्वम् तास्वेव पर्यवस्यत्वादिष्टदक्षिणा- शब्दः ॥ M [ काममूर्ध्वमित्यत्र व्यवस्थाविवरणम्] ताभ्य ददाति – " आदिष्टदक्षिणाभ्यः 6 काममूर्ध्वमित्युक्ता [ व्यवहितसूत्रविवरणप्रवृत्तिहेतुः] दित्यवाडादीनां विकल्पशङ्कया चाकृष्य सूत्र व्याख्यायते । दित्यवाद् डाद्यासु-मुष्करः ॥ विकल्पविधानात् || 1 आभ्य ऊ-घ घ. - पुस्तके न दृश्यते 8 तास्वेतास्संख्या मिथो विक- त्पन्ते । समुच्चये षडादिसंख्या विलयप्रसङ्गात् द्वाचत्वारिंशद्देया इति वक्तव्यत्वाच (रु). ता विकल्पन्ते-क 4 विकल्प्यन्ते - ख ग. 5 एकहायनप्रभृति आपञ्चहायनेभ्यो क्यांसीति वक्ष्यति । यद्वयोऽनस्थाना पशूना वृद्धिमिच्छेत्तदवस्थेषु वयम्सु षढाथा गावो देया इत्यर्थ (रु) 6 नादिष्टदक्षिणा हि 7 दीनामपि वि-ख. ग.