पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने पञ्चम पटलः केचित् एकैकयाऽनुसमयः समित्सु क्रियाभेदात् ॥ समुद्रादमिर्मधुमा उदारदुपा शुना सममृतत्व- मानद् | घृतस्य नाम गुह्यं यदस्ति जिहा देवा- नाममृतस्य नाभिः । वयं नाम प्रनवामा घृते- नास्मिन् यज्ञे धारयामा नमोभिः । उपब्रह्मा शृणवच्छस्यमानं चतुझ्शुङ्गोऽवमीनौर एतत् । चत्वार शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्या आविवेशेति शमीमय्यो 'घृतान्व- तास्तिसृभिस्तिस्र एकैकस्मिादधाति । आहव नीये वा तिस्रः ॥ ४ ॥ ४ ॥ १०४७ ॥ 1 न घृतान्वक्ता आश्वथ्य मूलादारभ्याग्रादक्ताश्शमीमय्यः मत्र- [तिसृग्रहणफलम्] [पदार्थानुसमयपक्षे हेतु.] (वृ) केचिदेकैक-भेदादिति – द्रव्यभेदेन । अत एकैकां क्रियां सर्वेषु समाप्य क्रियान्तरप्रयोगः || [ शमीमर्याष्वेव समित्सु घृतान्चञ्जनम् ] न घृता-दक्ताः – अन्वक्ता । ·• शमीमय्य – घृतान्वक्ता इति तासु विधानात् । मन्त्रलिङ्गाच – शमीमयमन्त्रेषु घृतस्य नाम गुण प्रत्रवामाघृते- नेति च शमीमर्यानां घृतसंबन्धित्वावगमात् ॥ [ऋक्परिज्ञानपदविवक्षितार्थः] तिसृभिरित्यक्परिज्ञानार्थम् – तिस्र ऋचस्त्रिष्टुभ इति 2 तिसृभिरिति लिङ्गभृकुपरिज्ञानार्थम्- 8 खं १७, सू. ४.] (भा) (सू) (भा) लिङ्गाच्च ॥ (भा) 2 तिसृमिरित्यक्परिज्ञानार्थम् || ज्ञात्वा समिदाधानार्थम् ॥ 1 अन्वक्ता आनुपूर्व्येण सर्वाता धानम्-ख ग. 543