पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

542 श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ख १७, सू. ३. (सू) अग्न आयू षि पवसेऽसे पवस्व स्वपाः । अग्निर् ऋषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयम् इति तिस्र आश्वध्यस्समिध एकैक- सिन्नादधाति ॥ २ ॥ २ ॥ १०४५ ॥ (स) आहवनीये वा तिस्रः ॥ ३ ॥ ३ ॥१०४६ ।। [ समित्रयाधानेऽनुसमये मतभेदः] (मा) साधनभेदात् क्रियाभेदाः समित्सु । अत प्रव्यूचं समिदाधान सूत्रकारेण 2 बद्धम् । समित्रयेण पञ्चानामनुसमयः । समिश्रयस्यैक 8. जातीयत्वात् । पवमान देवतैकत्वाच्च संस्कारकत्वमिति ॥ 5 [क्रियाभेदावश्यम्भावद्देतवः] (वृ) साधन-समित्सु - मन्त्रसमिद्भेदात् । 'एकक्रियायां मन्त्रबहु- त्वस्यादृष्टार्थत्वप्रसङ्गात् । तिसृभिरिति ' समस्तविनियोगाभावात् । [सूत्रोक्ते भरद्वाजसंमतिः] 7 अतः प्रत्यृ बद्धम् द्रव्यपृथक्तेऽभ्यावर्तत इति भरद्वाजः । [ काण्डानुसमयोपपत्तिः] समित्त्र – जातित्वात् - एक 'प्रकारसाघनत्वात् । पवमान - कत्वमिति - - सस्कार्यैकत्वाञ्च समिजयेणानुसमयः । अमे पवस्वेति द्वितीयस्य कृत्स्नपाठाभावारसहितः न 10 कूश्माण्डः पारक्षुद्रारण्यकानां कृत्स्नपाठदर्शनात् ॥ 2 जातित्वात् -ग. 4 संस्कारै कत्वम्, 3 देवतैकत्वाच 5 तिस्रस्तित्र अश्वत्थी एकैकश तिसृभि प्रत्यृचं एकैक स्मिन् 6 अनेकक्रिया - ख ग. 9 प्रकरण - घ 10 कौश्माण्डपार - ख ग 7 सामस्त्यविनि-घ 8 1 कारैश्चब - अत केचित् - क. आदघातीत्यर्थ, (रु) एवेति- -ख. ग.