पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्व. २९, सू. ९ ] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने सप्तम पटलः [प्रथमाधाने अजस्त्रदशहोत्रादिनं] (भा) आनिवारुणमिति द्वित्वसामान्यात् द्विदेवत्यानां नाजस्राः । नारम्भार्थानि | यावज्जीवमेक एवारम्भ इति ॥ [पुनराधेयानन्तरप्रयोगपौर्वापर्यमतिभेदः] 627 कृते पुनराधेये यदाऽऽगच्छति दर्शः पूर्णमासो वा तदेव पूर्व प्रयुज्यते । केचित्त्वाहुः – पौर्णमासीमिष्टा कृत उत्सर्गः । अतोऽ- मावास्यैव पूर्व प्रयुज्यते तयोरेकफलत्वादिति ॥ - 1 स्थाने [अजस्त्रादिप्रतिषेधहेतूपपत्तिः] नाजस्रा इति – अग्निहोत्रमारप्स्य इति प्रकृत्याजखविधाना- दमावास्यायामादधानस्येति नियमाच्च प्रथमाधानानन्तरमेवाजस्राः ॥ नारम्भार्थानि - दश होतृचतुर्होत्रादीनि ॥ यावज्जीव-म्भ इति - सत्कृतैरेव सर्वप्रयोगोपकारसिद्धेः सक्क- देव कर्तव्यानि ॥ -- [दर्शपूर्णमासयोरन्यतरस्य प्राप्तस्यानुष्ठानपक्ष:] कृते पुन प्रयुज्यत इति आरब्धदर्शपूर्णमासस्य विभिन्नेष्व- भिषु समाहितेषु प्रयोगशक्तौ सत्यामनन्तरप्राप्त कर्मपरित्यागायोगात् । अनेकातिपत्तौ कृतप्रायश्चित्तेष्टेवे ॥ 1 स्थाने अनुनर्वाप्यसामान्यान्नाजस्त्रा ग. 3 कारेसं - घ. [ दर्शस्यैव प्रथमप्रयोगपक्षः] केचित्त्वाहु: रेकफलत्वादिति --उभयोरेकाधिकारसाधनत्वात् । कृतपूर्वाधिकारस्यैव उत्तरकर्मण्यधिकार इति उत्सर्गेष्टिपूर्वक प्रयोगे अमावास्यैव प्रथममिति पूर्वस्मिन् पक्षे प्रायश्चित्तेनाघि' कारसंपादन- मिति ॥ 2 उत्सर्गे -उ. सामान्यात्सर्वेषम् - ख घ.