पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

626 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ सं २९. सु उच्चैरुत्तमं संप्रेष्यति ॥ ७ ॥ ४५ ॥ १९८५ ।। सिद्धूमिष्टिस्संतिष्ठते ।। ८ ।। ४६ ।। ११८६ ॥ आग्निवारुणमेकादशकपालमनुनिर्वपति सर्वेषा मनुनिर्वाप्याणां स्थाने द्विदेवत्यानां वा ॥९॥ ।। ४७ ॥ ११८७ ॥ [आझिवारुणानुनिवपस्य स्थानापत्तिः] (भा) आभिवारुणोऽनुनिर्वाध्यान् सकलान् गृह्णाति ॥ [द्विदेवत्यस्थानापत्तौ क्रमे विशेषः] यदा द्विदेवत्यानां स्थाने तदा कृत्वा पवमानहवी षि आभिवा- रुण' । 'तत आदित्यः । पश्चाद्विष्णवे शिपिविष्टाय ॥ (सू) (सू) (सू) [भाष्यस्थसकलपदार्थः] अग्निवा - गृह्णाति–पवमानहविरादीनां कालानपि । तत्स्था- नापत्तेः ः ॥ [क्रमव्यत्यासे हेतूपपस्यादि] यदा द्विदेव-त्सर्वेषाम् -- स्थाने । आमेयोत्तरकाल विधाना- देव अनुनिर्वाप्यत्वे सिद्धेऽपि अनुनिर्वाप्याणां स्थान इति निर्देशात् । द्विदेवत्यलिङ्गस्य स्थानाहूलीयस्त्वेऽपि पुनर्वचनात् । संतिष्ठते पुनराधेयमित्यत्र वचनादाधानाङ्गमिष्टयः । एवं च पवमानादिकार्य- ' करणस्याङ्गत्वनिर्देशात् तेषामङ्गत्वमित्यभिप्रायेण भाष्यकार 'आधानाङ्ग- मिष्टयः' इत्युक्तवान् । सतिष्ठतेऽमिष्टोम इत्यत्र सायममिहोत्रकाले प्रातर्होममिति निर्देशादनङ्गत्व होमयो | , 1 संप्रेष्यतीति प्रदर्शनार्थम् । याज्याप्युच्चैरेव यथोक्त --उपाशुयजत्यो- त्तमादनूयाजादिति (रु) 2 द्वितीयस्मिन् पक्षे पवमानहविषामन्ते अभिवारुण । तदन्ते आदित्य । तदन्ते वैष्णव इति क्रम. (रु). ३ प्यानां कालानपि - ख. ग प्यस्सकलानपि-घ 4 सकलानपि-ङ, 5 तत्र-ग. 6 कारणस्याङ्गनि-घ