पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२, सू १ ] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने सप्तम पटल 1 (भा) आद्यमान गुञ्जिका । केचिद्वटबीजम् ॥ (सू) सिद्धमिष्टिस्सन्तिष्ठते ॥ ११ ॥ ३५ ॥१०८८।। (सू) एकविंशी खण्डिका ॥ इति श्रीमदापस्तम्बश्रौतसूत्रधूर्तस्वामिभाष्ये पञ्चमे प्रश्ने षष्ठ पटल ऐन्द्रााझमेकादश कपाल 'मनुनिर्वपत्या दित्यं च घृते चरुम् ॥ १ ॥ १ ॥ १०८९ ॥ 567 [ऐन्द्रामनिर्वापकालः] (भा) यस्मिन्नहनि पवमानहवी षि तस्मिन्नेबाहन्यैन्द्राभादीनि । [सूत्रे आद्यमान रूपानुपदेशस्योपपत्तिः] - (ड) आद्य - बीजम् – येन हिरण्यं मिमीत इति तयोरन्यतरस्य प्रदर्शनम् ॥ इति आपस्तम्ब श्रौतसूत्र धूर्तस्वामिभाष्यवृत्तौ रामाग्निचित्कृतया पञ्चमे प्रश्न षष्ठ पटल | [सद्यस्कालत्वे हेतुः] - यस्मनहनि - मादीनि - अनुविसर्पेदिति विधानात् कालान्त- राविधानाच । 1 येन धनमानादिना हिरण्य मिमते वणिज परिच्छिन्दन्ति तेन मीत्वा ददाति । एतेन मानपरिमाणमपि वणिक्प्रसिद्धयनुसारीति दर्शित भवति (रु). गुजम्. कपाल निर्वप- सस्थाप्य पवमानहवीषि तस्मिन्नवाहनि तस्मि जेवाभावन निर्वपेत् . 2 3 ख 4 आदित्यमित्यदितेस्तद्धितो नादित्यात् । इय वा अदितिरिति वाक्य- शेषात् (रु). 5र्शनात् 2-घ 6 रविधानाच - ख ग,