पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाप्रिचिद्वृत्तिसाहितधूर्तस्वामिभाष्यभूषिते [ख २२, सू १ [उत्कर्षपक्षे व्यवस्था तत्र हेतुश्च] (भा) इष्टयुत्कर्षपक्षे फलवताममिहोत्रादीनामुत्कर्षः । असमाप्तत्वादमचा- धेयस्य । 568 [इदानीमाग्रयणं उपदेशपक्षः पक्षान्तरं च] आग्रयण चतुश्शरावो लौकिके औंपासनशेषे वा । उपदेश कुर्वन्त्यग्नि- होत्रादीनि बोधायनमतात् ॥ [उत्कर्षणीयानां रूपम् ] (चू) इष्टयुत्कर्षे - त्कर्षः – स्वतन्त्राधिकाराणा न काम्यानामेव । [ अग्नयाघेयासमाप्तिविवरणम् । मतभेदः विशेषश्च] असमाप्तत्वादग्नथाधेयस्य – इष्टीनामाघानाङ्गत्वात् । तथा च भाष्यकार पुनराधाने 'आघानाङ्गमिष्टय उभयत्रेति ' वक्ष्यति । ब्राह्मणे च तनुवो वावैता अमघाघेयस्येति वचनादाघानैक कार्यकरत्वम् । तथा योऽभिमाधत्ते ऐन्द्राममेकादशकपालमनुनिर्वपेदित्यादिव चनादैन्द्रामा- देरप्यङ्गत्वम् । तस्मात् समाधान परिसमाप्तावाहवनीयादिसिद्धेरिष्ट- कानां द्वादशाहादिषूत्कर्षपक्षे आहवनीयादिषु साध्याना “ साधिकाराणां अग्निहोत्रदर्शपूर्णमासादीनामुत्कर्ष | मीमासकमतेन तु अनङ्गत्वपक्षेपि अमयुत्पत्त्येक कार्य करत्वाभिप्रायेणासमाप्तिवचनम् । इष्टयुत्कर्षविधिबला- देव होमाकरणेऽप्यमिनाशाभावादमिरक्षणार्थमप्यमिहोत्र न कर्तव्यम् । दैवात् द्वादशाहायुत्कर्षेऽप्यसमाप्तत्वाविशेषात् सर्वप्रायश्चित्तमेव ॥ 4 [ बोधायनानुसारिण उपदेशपक्षस्योपपत्तिः] उपदेशः त्रादीनि —–—इष्टीना कृष्णाजिनदीक्षादिवत् उत्पन्ना- मिसंस्कारत्वात् आहितामितया कर्मस्वधिकारात् कर्तव्यान्यमिहोत्रा- दीनीति । अपि च आषा नाङ्गतूष्णीकामिहोत्रविधिशेषे ; यन्न जुहुयात् अभि परा भवेदिति सामान्येनाभिधारणहेतूनां कर्तव्य- इदक ङ. - पुस्तकयोर्न दृश्यते. 2 स्मादे सा-घ 8 दिसाध्याना- घ. 4 स्वाधिकाराणा - ख. ग. 5 त्कर्षमलादेव 6 नाज़म्-ख ग 1