पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

590 [मतान्तरे तिथ्याधानयोः प्रत्येकधर्म उभयधर्मश्च] (भा) अन्ये वाहु - • अमावास्यायामादधानस्य पवमानहविषां सवत्सरादयो विषयः । पौर्णमास्यां तु सेष्टेरपवर्गः । सर्वमन्यदुभयत्र || [ आधानविशेषेषु तद्द्भावः] पुरुषघर्मत्वाच्च प्रायश्चित्ता धाने न क्रियन्ते । अग्निहोत्रा ङ्गत्व - [सौमाधानेऽपि न ] सोमादुत्तरकालं प्रवृत्तेऽग्निहोत्रे द्वादशाहादीनि न क्रियेरन् || श्रीरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते [खं. २४, सु. ९ [ सेष्ट्यपवर्गस्य मानसिद्धता] (इ) अन्ये त्वाहुः - अमा- रपवर्गः - सेप्टेराधानस्यापवर्गो वचनात् । [उभयत्रेत्यस्यान्यपक्षता] - - - www.da.com सर्वमन्यवुभयत्र – आघाने । 'अजस्रादीत्येषोऽन्येषां पक्षः । [अजस्राग्निहोत्रनियमाढेरनुष्ठानव्यावृत्तिहेतु अननुष्ठानस्थलानि च] पुरुषध - क्रियन्ते - एतेषा शेषिविशेषनिरूपण क्रियते - अजसवारणाहितघारणादीना पुरुषधर्मत्वात् अमावास्यायामादधानस्यै- तदिति पुरुषप्रधाननिर्देशादाहिताग्निधर्मत्वात् आधानाङ्गत्वाभावात् प्रायश्चित्ताघाने अजस्रादीनि न क्रियन्ते पुनराधाने पुनराधेये च ॥ [अग्निहोत्राङ्गत्वहेतुः] 4 अग्निहोत्राङ्गत्व इति — अग्निहोत्रारम्भसंनिधानात् अभि- 1 होत्राङ्गत्वे सति ॥ [ सोमाधाने तदद्भावहेतुः] सोमाधाने- सोमादुत्तरकालं येरन् – परमप्रकृताधानसन्निधानात् । 2 शत्वे 1 श्वित्ताधाने पुनराधाने च ख ग. श्वित्ताधाने न क्रियन्ते-घ. ~ख दीनि क्रियन्ते - घ 8 अजस्रादीन्यषा ? पु - घ 4 ये च कृता इति - ख हीति-