पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. २४, सू ९ ] आपस्तम्ब श्रौतसूत्रे पञ्चमे प्रश्ने सप्तम पटलः (सू) व्याहृति मिर्हवी यासादयेत्संवत्सरे पर्यागत एतामिरेवासादयेत् ।। ८ ।। ८ ।। १११७ ।। [व्याहृतिभिरासादनमुभयोरपि] 589 (भा) व्याहृतिभिरासादन प्रथमायामेव पौर्णमास्याम् । पूर्णे च सवत्सरे दर्शपूर्णमासौ चातुर्मास्यान्यालभमान इति श्रुतेः अमावास्या- यामपीत्युपदेशः । (सू) 'अमावास्यायामादधानस्यैतत् । पौर्णमास्यां तु पूर्वस्मिन् पर्वणि सेष्टि सान्वारम्भणीयमाधान- मपवृज्य ॥ ९ ॥ ९ ॥ १११८ ॥ चतुर्विंशी खण्डिका ॥ [अजस्रधारणाप्रवासादिनियमस्य आधानविशेषविषयत्वम्] अमावास्यायामादघानस्य कर्तुरेतद्व्रतम् ; यथाऽजनता अह- तषारण अप्रवासस्स्वय होमो दानकर्मणा क्रमेण प्रयोग इति ॥ (भा) [एकमन्त्रकासदनहेतुः] (वृ) व्याहृतिभि:-त्युपदेशः - उभयो रेकफलत्वात् । - [एतदूतपदेन ग्राह्यविशेषनिर्णयोपपत्तिः] अमावास्यायां प्रयोग इति – अयमभिप्राय – अग्निहोत्र- दर्शपूर्णमासयोः सर्वाधानेष्वविशेषेण यावज्जीवकर्तव्यत्वात् अमावास्याया- मेवेति विशेषनियमानुपपत्ते आघानेष्ट्युत्तरभाविना सारस्वतहोमा- त्पुरस्तात्तनानां अजस्रादीना अमावास्यायामादधानस्यैतदिति एतच्छब्देन निर्देश कृत्वा नियमः क्रियते । अग्निहोत्रविषयत्वादजस्रधारणस्य तत्प्रसङ्गेन नित्याधिकारदर्शपूर्णमासावप्युक्ता इदानी व्रतनियम उच्यते अमावास्यायामादधान स्येति ॥ 1 अथामाधा-क 2 स्येति श्रुत्याम्-ख ग