पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रौरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख २४, सू ७. स्यामिति चित्रं भवति शबलं त्वस्य मुखे 1 2 भवति ॥ ४ ॥ ४ ॥ १११३ ॥ (भा) चित्र — विस्मापनीयम् । जनाना समूहो जनता । समूहे - - - आत्मान विस्मापयितुमिच्छति । शबल – चित्र — श्वित्रम् – कुष्ठम् ॥ 3 मिथुनौ गावौ दक्षिणा ॥ ५ ॥ ५ ॥ १११४ ॥ मिथुनौ – पुमान् स्त्री च ॥ (सू) (भा) - (सू) सिद्धमिष्टिस्संतिष्ठते ।। ६ ।। ६ ।। १११५ ॥ (सू) 588 4 ★ दर्शपूर्णमासावारप्स्यमान चतुर्होतारं मनसाऽ- नुत्याहवनीये सग्रहं दुत्वाऽथ दर्शपूर्णमासावा- रमते ॥ ७॥७॥१११६ ॥ (बू) समूहे-मिच्छति –' तस्य चतुर्दशी । - 2 1 य कामयेत जनसमाजेषु चित्र स्याम् अहो अयमीदृश इति विस्मयनीय- म्स्यामिति स एतामाहुतिं जुहोति । स तु काममेव चित्र भवति । दोषस्त्वन्य शबल — चित्रमस्य मुखे जायते तमिमं दोषमनुजानतेोऽय विधिरिति भाव (रु). 2 जायते - क. ख (रु) 3 स्त्रीपुंसौ । भगिनस्तु नानात अन्वाहार्यो दक्षिणा । तदितराण्येवाधिकृमिथुनाम्नानात् (रु). 4 'सारस्वतान्वारम्भणीयानामपि आरम्भार्थ- त्वाविशेषे दर्शपूर्णभासावारप्स्यमान इत्यत्र वचन चतुर्होतृ पार्णमासयोरर्थकृत्यैरप्य- व्यवायार्थमिति द्रष्टव्यम् । दर्शपूर्णमासावारभते इति दर्शशब्दस्याल्पाच्तरत्वात्पूर्व- निपत' । प्रयोगस्तु पूर्णमासस्यैव प्रथमं भवति । 'यत्पौर्णमासी पूर्वामालभेत ' इति लिङ्गात् । प्रयोगविधिषु तस्यैव प्रथमोद्देशाच । यथा उदित आदित्ये पौर्णमास्या अग्नीषोमाभ्यामिति पोर्णमास्यामित्यादि । तथा अथेमा दर्शपूर्णमासी पौर्णमास्युपक्रमामावास्या संस्थावित्यव बोधायन । तत्र चतुर्होतुर प्रिपृथत्व सार- स्वताभ्या व्याख्यातम् । भारद्वाजस्तु सर्वेषामेव चतुर्होतॄणा ततस्ततश्शेषिणोऽ- ग्निपृथत्क्च निषेधति । तथा प्राणा वा एते यच्चतुर्होतारो यचतुर्हेातॄन् हुत्वाऽ- निमपनयेयजमानस्य प्राणान् विच्छिन्वादिति विज्ञायते इति (रु) 5 इदं विवरण पुस्तके न दृश्यते-घ.