पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख २४, सू ९.] आपस्तम्बश्रौतसूत्रे पञ्चमै प्रश्ने सप्तम पटल 591 (भा) आधानाङ्गत्वेऽपि पुनराधाने पुनराधेये च । अतः कर्तृनियमात् श्रुत्या कर्तृसंयोगात् । ते त्वमावास्याघान एव । भवन्ति वचनात् ॥ [ नक्षत्राधानेऽपि पूवर्वत् ] नक्षत्राधाने च एव 2 भवति श्रुत्यन्तरात् । अवग्यत्राजला- स्सम्भवन्ति पौर्णमास्याः ॥ [पौर्णमास्याघानविशेषधर्मः] पौर्णमास्याघाने त नैव : भवति अपवृज्येति वचनात् || तु [आधानङ्गत्वे इति भाष्यभावः तदनौचित्यं च] (वृ) आधानाङ्ग-धेये चेति पुनराधान इति अमयाघेयमित्या- लेखन इत्यास्मन् पक्षे । पुनराधेय इत्याश्मरथ्य इति पक्षे । उभयं चैतन्नोपपद्यते पुरुषधर्मत्वात् ॥ [ अमावास्याघाने प्रथम एव ते इत्यत्रोपपत्तिः] अतः कर्तृ वचनात् – अजस्रधारणाहितधारणादीनां सामर्थ्यात् पुरुषघर्मत्वात् अमावास्यायामाधानस्येति च पुरुषप्राधान्यावगतिश्रुत्या कर्तृसयोगात् आघानाग्निहोत्राङ्गत्वाभावात् अमावास्याघाने नैमित्तिकाः पुरुषार्था: अजस्रादयः प्रथमाधान एव कर्तव्याः ॥ - [पौर्णमासीनक्षत्राधानयोर्विशेषोपपत्तिः] नक्षत्रधानेऽज्येति वचनात् – आघानेष्टिभिरभिसिद्धौ । सार- स्वत्ताहामादीनां अर्थायार्थायामि प्रणयतीति सर्वेषा प्रणयनप्रयोजकत्वा- दाघानेष्टयन्तेऽभिरपवैज्य' त्याज्यः । अत एव सेष्टेति पृथगिष्टिसाहित्य- मात्रमुक्तम् । तस्मात् पृथक्पृथक्प्रणयनस्य कर्तव्यत्वात् अजस्रधारणा द्यनुपपत्तिः । नक्षत्राघाने तु पौर्णमास्याः प्रागजसकालसभवे अजस्र - धारणादीनि ॥ 1 एव न भवन्ति - क. ग. ङ 2 भवन्ति - ख ग घ. 3 भवन्ति - ख.