पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वं. १७, सूं ६] आपस्तम्ब श्रौतसूत्रे पञ्चमै प्रश्ने पन्चम पेटल' [ अस्मिन् कर्मणि अमकांशे न्यायः] (भा) तूष्णीममिहोत्रम्, पूर्वाहुतिरेव तूष्णीम् । अन्यत्सर्वं मत्रवत् सबै तूष्णीमित्यन्यत्र वचनात् । विकृतौ चोथमानो धर्म प्रधानार्थो भवतीति ॥ [विकृतौ बोधितधर्मस्य प्रधानार्थत्वे दृष्टान्तः अस्मिन् प्रकृतिः तत्र विशेषश्च] यथा सप्त ते असे इति पुनराधेये पूर्वाहुतिरेव । प्रातर्होमविकारश्च । अयथापूर्वमाहुती जुहुयादिति लिङ्गात् । आदित्यायामिं गृह्णामीति । उर्जे त्वेत्यूर्ध्वमत्येवमादि कार्यम् || ( वृ) तूष्णीमग्नि-वचनात् – 'मृतहोमे सर्व तूष्णीं क्रियेतेति (आप. श्रौ. ९-११-६) वचनात् ॥ [प्रधानविषये तूष्णीत्वे हेतुः] पूर्वाहुतिमात्रधर्मत्वेन्यायोऽभिधीयते--- विकृतौ चो - भवतीति – एकदेशबाघेनाप्युपपत्तौ कृत्य- बाघासभवात् ॥ [ तूष्णीमग्निहोत्रस्य प्रातहोमविकृतित्वोपपत्तिः] प्रातर्होम - ति लिङ्गात् – अस्यार्थ --होतव्यमग्निहोत्रां न होतव्या इत्युपक्रम्य यद्यजुषा जुहुयात् अयथापूर्वमाहुती जुहुयात् इति निर्देशात् । प्रातर्होमविकारपक्षे सूर्यो ज्योतिरिति मन्त्रेण होमे क्रियमाणे प्रातर्होमरूपत्वस्य स्पष्टत्वात् अमिहोत्रहोमस्य प्रातरुप- क्रमत्वप्रसङ्गात् अयथापूर्वत्व स्यात् । सायमुपक्रमत्वादग्निहोत्रस्य । 1 र्णाङ प्रातम 8 घृतहोमेन - SROUTHA. VOL. I. 545 तत्रापि वकारं विलख्य तं निरस्यर्णाकारो लिखित -ख. घ. 35 2 रेवं