पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १७, सू ६ [ होमे देवता हविर्देवतामतिभेदश्च] (भा) आमेयस्तु होमः अभिः परा भवेदिति लिङ्गात् । अत आग्नेयं हविरिति केचित् । ' अनिर्दिष्ट देवतात्वात् सौर्य : हविरित्येव होम || 1 3 · 546 [तूष्णीं कार्यशाः सम्मतिः होमे द्रव्यं च] इध्माधानादि सर्वं तूष्णीमित्युपदेश. ॥ (ट) सायहोमविकारत्वे अभिज्योतिरिति यजुषा क्रियमाणेऽपि सायमुप- क्रमत्वाविरोधाद्यथापूर्वत्वमेव स्यात् । तस्मात्प्रातर्होमविकारत्वेऽपि तूष्णीं होमे प्रातमत्वानभिव्यक्तेः अयथापूर्वमित्यभावात् तूष्णीं होमविधिप्रशसोपपत्तेः प्रातरग्निहोत्रावृतेति हिरण्यकेशिवचनाञ्च ॥ [होमे आग्नेयत्वोपपत्तिः] आग्रेयस्तु - लिङ्गादिति — अस्यार्थ - - यन्न जुहुयात् अग्भिः परा भवेदिति होमाकरणे देवतामेर्विनाशः प्रतीयते । 4 'स चैवमुपपद्यते वैदिकाश्रयदेवतारूपाद्मेर्होमसप्रदानत्वम् । तथाभूतस्य च होमाभावेन विनाश । चतूरात्रमहूय'मानोऽग्निरिति वक्ष्यमाणत्वात् । अस्य कर्तव्यस्य होमस्याकरणे विनाशप्रसङ्गात् । तथा ज्योतिष्मतीष्ट्यामुक्तम्- एष एव सोऽभिरिति । तस्मादा हितोऽभिरेवात्र देवता चतुर्थ्यन्तेन 7 ध्येया। अभिसस्कारावगमात् प्रातहोंमे सूर्यदेवता न्वयो ऽभिदेवतान्व- यश्च । अतः गर्भेभ्यस्त्वेत्यत्र आग्नेयं हविः इत्येव || [तूष्णीमित्युपदेशमती प्रमाणम्] इष्माधानादि सर्व तूष्णीमित्युपदेशः– तूष्णीं होतव्यमिति प्रयोगविधानात् || मुप - घ 1 निर्दिष्ट - ख ग मान इति - -घ 5 2 देवतत्वात् . 8 हविरित्येक -क. ● हितामेरेवा - ख. ग 7 ध्यात्वा-ख ग. 4 तच्चैव-