पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

550 (सू) श्रीरामाग्निचिद्वृत्तिसार्हतधूर्तस्वामिभाष्यभूषिते [ख १८, सू. २. बुधियाय मन्त्रं श्रियं यशः परिददाम्यहमित्याव- सध्यम् । पञ्चधाऽग्नीन् व्यक्रामद्विराद् सृष्टा प्रजापतेः ऊर्ध्वा रोहद्रोहिणी योनिरमेः प्रतिष्ठिति- रिति सर्वान् ॥ २ ॥ १० ।। १०५३ ।। अष्टादशी खण्डिका ॥ (भा) विराट्कमेभ्योऽनन्तर अघिदेवनोद्धननादि निषसादहोमान्त राजन्यस्यैव । अभिपञ्चत्वे 2 त्रित्वेऽपि पञ्चधाऽमीनित्युपस्थान विराजोऽभिधानात् । पार' क्षुद्रादयोऽपि #विराट्कमा विकल्पेन गार्हपत्यादयो लभ्यन्ते मा भूदनर्थक पाठ इति समानार्थत्वात् || 5 इति आपस्तम्बश्रांतसूत्रधूर्तस्वामिभाष्ये पञ्चमे प्रश्ने पञ्चम पटल, 1 (बू) विराट्क -स्यैव – अस्यार्थो मृग्यः | अग्निपञ्च - भिधानात् पञ्चषा विराट् सृष्टेत्यन्वयात् नाभि- पञ्चत्वपरता || पारक्षुद्रा अपि- लभ्यन्ते – अस्मच्छाखोक्ताः नर्यप्रजा मे गोपाय अमृतत्वाय जीवसे इत्याद्याः ॥ समानार्थत्वान्मा भूदनर्थकः पाठ इति – तदा गार्हपत्यादि- प्रजागोपनादे: गार्हपत्यादि कार्यत्वात् ॥ इति श्रीमदापस्तस्य श्रौतसूत्रधूर्त स्वामिभाष्यवृत्तो रामानिचिता कृताया पश्चमे प्रश्ने पञ्चम पटल 1 न्तरविदिदेवनो ? 2 दिल्वेsपि. 8 क्षुद्रा अपि- क. ङ, क्रमादिकल्पेन- ङ.. 6 समानार्थत्वान्माभूदनर्थक. पाठ इति- -ख ग घ. 4 विरा-