पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १५, सू ४. 1 प्रव्रजनप्रभृति विकल्पते । [विधौ विषयव्यवस्थामतिभेदश्व] पूर्वमश्वकर्तृकम् | उपदेश एतानि कर्माणि करोतीत्यनुवर्तयति । अतः कमण्डलुरजश्च मन्थनाद्येव || (सू) 532 (भा) (सू) अथ यजमानश्शिवा जपति ये ते अग्रे शिबे तनुवै विराट् च स्वराच ते मा विशतां ते मा जन्वताम् । ये ते अग्ने शिवे तनुवौ सम्रादचाभि- भूत्र ते मा विशतां ते मा जिन्वताम् । ये ते अग्रे शिवे तनुवौ विश्व परिभूव ते मा विशतां ते मा जिन्वताम् | ये ते अग्ने शिवे तनुवा प्रभ्वी च प्रभूतिश्च ते मा विशतां ते मा जिन्व- यास्ते असे शिवास्तनुवस्ताभिस्त्वाद घे ताम् । इति ॥ ३ ॥ २८ ॥ १०३१ ॥ ' यास्ते अमे घोरास्तनुवस्ताभिरमुं गच्छेति यजमानो द्वेष्याय अहिणोति 3 ताभिरेनं परा भावयति ॥ ४ ॥ २९ ॥ १०३२ ॥ (ट) पूर्वमश्व - कर्तृकम् - कमण्डलुपद आदघीतेत्याधानमात्र विषनात्। उपदेश - र्तयतीति – न प्रव्रजनादीनि । एतानीति वचना- दशेषाणि ॥ [प्रस्थापनमन्त्राः] यास्ते अग्रे–स्थापयति- यास्ते असे घोरास्तनुवस्ताभिरमुं ब्रूयाध " द्विष्यादिति ॥ गच्छेति 2 अनेन 1 प्रव्रजनात्प्रभृति विकल्प्यते-ग प्रव्रजनादिर्विकल्प्यते-क पारक्षुद्रेण यजुषा द्वेष्यं प्रति प्रहिणोति तं घोरतनुविशिष्टममिं मन्त्रलिङ्गात् । ताभिरिति घोरतनूना परामर्शः । मन्त्रार्थत्वेन आसा बुद्धिस्थत्वात् पराभावन-उत्सादनसू (रु) 8 ताभिरेवैन (पाठा) 4 वचनादविशेषात् । वचनाविशेषात्-घ. 6 द्विष्या. दित्येतत् अमुशच्छाम्तम्,