पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

498 श्रीरामा मिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ स्खं ७, सू. ४ (सू) यस्मिनक्षत्रे ऽग्निमाधास्यन् स्यात्तसिन् संव- त्सरे पुरस्तादेतास्समिध आदध्याद्वादशाहे यहे यह एका हे वा ॥ ४ ॥ १५ ॥ ९४९ ॥ [ समिधामाधाने पूर्वाङ्गम् ] (भा) यस्मिन्नक्षत्रे पर्वाण वाऽऽदघाति तस्मिन्नरण्योराहरणादि वर- दानान्त ब्रह्मौदन कृत्वा समिघ आदधाति ॥ [एकीकरणादेवरदानान्तत्वेहेतुः सूत्रारम्भफलं उपदेशपक्षब्ध] एकीकरणादिवरदानान्तम् । 1 [ वरदानान्तं कृत्वा समिध आदधातीति भाष्याशयः] (बू) यस्मिनक्षत्रे – आदघाति एकीकरणादिवरदानान्तम् 4 - यस्मिन् नक्षत्रेऽग्मिमाघास्यन् स्यात् तस्मिन् एतास्समिध आदध्यात् । संवत्सरस्य परस्तात् द्वादशाहादिषु वा आदध्यात् इति सबन्धः । ब्रह्मौ - दन 'कृत्वा समिध आदघातीति समानवरदानान्तत्वेऽपि ब्रह्मौदनस्य तन्मध्यवर्तिन समिदाधानस्य ब्रह्मौदनानङ्गत्वख्यापनार्थं वरदानान्त कृत्वा समिघ आदघाति इत्युक्तम्, न पुनर्वरदानोत्तरकाल समिदा- धानमिति । तेनायमर्थः -- आघाननक्षत्रे पर्वणि वारण्योराहरणादि वरदानान्त कर्तव्यम् । समिदाधान च स्वक्रमे कर्तव्यम् । तथा पुरस्ता- संवत्सरादिष्वपीति ॥ एकीकरणादि--सङ्घर्षणादीत्यर्थः । वरदानान्तम् –ब्रह्मौदनान्तम् । 1 यस्मिन्नहन्याधास्यते तत पुरस्तात्स वत्सरे यत् समान स्थानमह. तस्मिन् द्वादशाहादौ वा अरण्या हरणादि कृत्वा समिध आदध्यात्-रु 2 एकादशाहे वा क 3 न्निति याजननिमित्तविशेषात् -ग. घ 4 वाऽभि- मादधाति 6 न्त कृत्वा - घ इद ध पुस्तके न दृश्यते