पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ७, भू ५] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने द्वितीय पटल (भा) ब्रह्मौदनङ्गात्वात् । समिधश्शेषनाशे विस्मृताश्चाषेयाः । उपदेशोऽनुगमनप्रया - णानुपनमादिषु पुनस्समिदाघान विधानादेवाङ्गत्वे सिद्धे सद्यस्कालार्थ वचनम् || (स) [ सद्यस्कालाधानपरं सूत्रमिति पक्षः] 'आधेयास्त्वेवाग्निमादधानेन ||५||१६||९५० ।। 499 [ब्रह्मौदनाङ्कत्वहेतूपपत्तिः] (वृ) ब्रह्मौदनाङ्गत्वात् -- समिदा घानादुपरितनप्राशनवरदानयोरपि 2 ब्रह्मौदनकर्मत्वात् तदन्त कर्तव्यमित्युक्तम् || - समिधश्शेष - घेयाः-- यदाज्यमुन्छिष्यते तेन समिघोऽभ्यज्या दधातीति श्रुतेः अथ ब्रह्मौदनशेषं सहृष्येत्यादिसूत्र कारवचनाच समिदाधानस्य शेषप्रतिपत्त्यर्थत्वमाशङ्कय परिहरति- [ समिदाधानेनैवाधानसिद्धिः] " अनाहितस्तस्या मिरित्याहु यस्समिघोऽनाघायाभिमाघत्ते' इति वाक्यशेषादनुगमन - प्रयाणानुपनमादिषु पुनस्समिदाघानविधानाच जुषस्व समिधो न शेष- ममेति मन्त्रलिङ्गाच्च। समारोपणीयाग्भिवृद्ध्याऽमुयत्पत्त्यर्थत्वात् प्रतिपत्तिद्वारा ब्रह्मौदनाङ्गत्वम् । अतः प्रमादाच्छेषनाशेऽपि अनक्का. समिघ आघेया विस्मृताश्चेत्येवमर्थं आधेयास्त्वेवेति सूत्रम् || [ उपदेशमतेन सद्यस्कालार्थत्ववचनोपपत्ति.] उपदेश: - थं वचनमिति – अस्यार्थ – न तावत् समिघां ब्रह्मौदन शेषप्रतिपत्त्यर्थत्वशङ्का, अनुगमनादिषु ब्रह्मौदन पक्वेत्येताव- तैव साङ्गस्य ब्रह्मौदनस्य कर्तव्यत्वे सिद्धे एतयैवावृता समिध आदध्या- 32* - 1 प्रमादात् विस्मृता अप्याधेया एव प्राक्समारोपणात् न तूपेक्षणीया कस्मात् 2 अनाहितस्तस्याग्निरित्याहु यत्समिधोऽनाधायाग्निमाधत्ते इति श्रुतिरिति भाव (रु). 2 दनाङ्गत्वात् तदन्तकतव्यम् - घ