पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख. २२, सू ८ ] आपस्तम्ब श्रौतसूत्रे पञ्चमप्रश्ने सप्तम पटल ८ 1 अनावैष्णवमेकादशकपालमनुनिर्वपत्यग्नीषोमी- यमेकादशकपालं विष्णवे शिपिविष्टाय युद्धौ घृते चरुम् ।। ६ ।। ६ ।। १०९४ ॥ [आझावैष्णवादेर्दक्षिणा] (भा) ज्युद्धिः - त्रिकाण्डः । अस्या अन्वाहाय दक्षिणा || सिद्धमिष्टिस्संतिष्ठते ॥ ७ ॥ ७ ॥ १०९५ ।। 2 आदित्यं घृते चरुं सप्तदशसामिधेनीकं धेनु- दक्षिणं सर्वेषामनु निर्वाप्याणां स्थाने वाजसनेयिन- स्समामनन्ति ॥ ८ ॥ ८ ॥ १०९६ ॥ 571 (भा) [अनुनिर्वाप्य सर्वप्रत्याम्नायस्य कालादिः] आदित्यस्यापि त एव कालाः सद्य आदय तत्स्थाना- पत्ते । नास्य परिहरणम् पुनस्सामिषेनीविधानात् । याज्यानुवाक्या:- (वृ) विकाराणां पौर्णमासतन्त्रत्वम् । अत आग्नेयस्य पवमानहविषां च आमेयविकाराणां पौर्णमासतन्त्रत्वम् । आमावष्णवादानामझाषीमयि- विकारत्वात् पौर्णमासतव्रता ॥ [भाष्ये दक्षिणाप्रदर्शनहेतु:] अस्या अन्वाहार्यो दक्षिणा – अन्यस्यानुक्तत्वात् ॥ [पूर्वोक्तादित्यचरुधर्मकत्वाभावः] - आदित्यस्यापि - विधानात् - पूर्वादित्यधर्मकस्वमस्य नास्ति सामिषेनीनां पुनरुपदेशेन परिसंख्यानात् || , 1 त्रीणि पर्वाणि यस्यास्स्थाल्या सा युद्ध | सत्याषाढस्त्वेता मिष्टिं पूर्वेष्टया सहेकतामुक्तवान् । क्रमस्तु हविषामन्योऽभिहित यथाग्नीषोमीयमेकादशकपाल- मनुनिर्वपेदाभावैष्णव मे कादशकपालम दित्यैते चरु विष्णवे शिपिविष्टाय युद्ध घृते चरु सप्तदश सामिवेन्य इति (रु) पवमानहविर्भिरस्या कालो व्याख्यात तत्स्था- नापते । पूर्वादित्यधर्मास्तु न भवन्ति, सप्तदशसमिधेनीकत्वस्य पुनर्विधानात् (रु).