पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

572 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख २२, सू. १० (भा) अभिर्मूर्धा भुवो यज्ञस्यत्याग्नेयस्य । अग्न आयू षि पवस इति षट् पवमानहविषाम् । इन्द्रामी रोचना श्रथद्वत्रमित्यैन्द्रामस्य । अदितिर्न उरुष्यतु महिमूषु मातरमित्यादित्यस्य । अभाविष्णू अभीषोमा सवेद सा युवमेतानि प्रतत्ते अद्य, किमित्ते विष्णो इति शिपिविष्टस्य इति प्रधानहविषाम् । शेष प्रकृतिवत् हविष ॥ (सू) सिद्धमिष्टिस्संतिष्ठते ।।९ ॥ ९ ॥ १०९७ ।। 1 अग्निहोत्रमारप्स्यमानो दशहोतारं मनसाऽ- नुत्याहवनीये 2 सग्रहं हुत्वाऽथ सायमग्निहोत्रं जुहोति ॥ १० ।। १० ।। १०९८ ।। ● [अग्निहोत्र संकल्पः कामनापक्षभेदादि] (भा) अग्निहोत्रमारप्स्ये तेन यावज्जीवं होष्यामि जीर्णो वा विरमण करिष्य इति सङ्कल्प । स्वर्गका (म) मनां मीमांसकाः (४-३- [अग्निहोत्र सङ्कल्पप्रकारभेदमानम्] (बृ) अग्निहोत्र – होष्यामीति – ' बहुचब्राह्मणश्रुतेः । ' जीर्णो वा विरमणं करिष्ये इति -- वाजसनेयिश्रुतेः । [ स्वर्गकामनाकार्यत्वे हेतुः] स्वर्गकामं मीमांसकाः – अश्रुतफलत्वाद्विश्वजित्पितृयज्ञादि- ष्विव स्वर्गफलता || 2 पर्व- 1 एवममथाधेय व्याख्यायानन्तर कालप्राप्तस्य रम्भप्रकारमाह (रु) मानहविषामुत्कर्षेऽग्निहोत्रादेरप्युत्कर्ष, अग्नयाधेयस्यापरिसमाप्तत्वात् सर्वेष्ट्यन्ते विधानाच्च । अतो यस्मिन्नहनि सेष्टिकमनथाधेयं सतिष्ठते तस्मिन्नहन्यग्निहोत्र काल तस्मिन्नेवाश्वपदिकेऽग्नावध्वर्युणा दशहोतरि हुते सायमग्निहोत्र जुहोति यजमान । यथा- चैतदेव तथोपरिष्टाद्वयक्तीभविष्यति । सग्रहमिति आहवनीय इति विस्पष्टा- 4 जीर्णो वा इति सङ्कल्प - ख ग, र्थम् (रु) 3 बहुच श्रुत घ