पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू जीर्णो वा विरमेत् जुहूरसि घृताची जुह्वामुपस्तीर्य सर्वे ज्योतिरसि तन्तवे (इष्टिक) ज्योतिषे तन्तवे त्वाऽसा त्वेयन्त त तं चत्वार आर्षेया तं न सत्रापृथु तं पूर्वेणावसथ तं यजमानो व्या तं वृणीते भूपते ततस्संप्रेष्यति ततस्सभ्यावसथ्यावा ततस्तूष्णीमग्निहोत्रम् तत्र गार्हपत्यशब्दो लु तत्सा निमील्य वीक्ष्या तदभावेऽनड्वान् पूर्व तदिदं सर्वयशेषू तदुदित्वा वाचं य तन्तुं तन्वन्निति होता तमभिघार्यानभिघा तमाज्येन संतर्प्य तमुद्यच्छतोऽज तया यज्जयन्ति त तयैव शाखया तस्मात्प्राचीनमष्टासु तस्माद्देशादपाक्रम्य तस्माद्रजतं हिरण्य तस्मिनुपब्युषमरणी वर्णक्रमैण सूची पृ सू 296 | तस्मिन् प्राशिते होता 184| तस्य तस्याङ्गुल्या 232 तस्य याथाकामी प्रक्रमे भरण 427 426 | तस्याग्न्याधेयवत्कल्पः 427 | तस्यात्रेण मध्यमं 341 तास्सस्यन्दयन् 97| तिर्यश्चं हस्तं धारयन् तस्यास्सयोक्तेऽञ्जलौ 569 | तान् निवपन् यददश्चन्द्र 145 तान्युत्तरेणा 484 ताभ्यां यावज्जीवम् 296 247 | तासां सप्तपदानु (इष्टिक) 444 149 643 पृ 244 135 301 503 600 481 278 240 तृभिरसि गायत्रं छन्द 523 तेजसे त्वेत्यपादाय 555 | तेजोऽसीत्युत्तरार्धे 93 ते दक्षिणाकालेऽध्व 482 तेन पञ्चदश वर्षाणी 170 तेभ्योऽन्वाहार्य Fru 624 तेषां जुहूवत्कल्पः 507 | तेषां प्रस्तरोऽयु 261 17 538 | तिष्ठन् पुरोऽनुवा (इष्टिक) 453 544 तिसृभिस्तिसृभिर्वा 75 तिस्रो दोहयित्वा 172 | तूष्णीं चतुर्थ हरन् 531 तूष्णीं यवमयम् 358 तूष्णीं वा सर्वाणि 383 | तृणमव्यन्तमादाय 277 | तृतीयस्यै दिवो गा 54 249 तृतीयां सामिधेनीं (इष्टिक) 441 394 173 510 107 89 154 187 491 207 "" 486 340 250 324 39