पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख. २५, सू १.J आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने सप्तम पटलः [पौर्णमासारम्भपूर्वकर्तव्यक्रमादि उपदेशपक्षश्च] (भा) 1 सहेष्टिभि परिसमाप्तेऽसयाघेयेडामत्याग | सारस्वतान्वारम्भ- णीया चतुर्होतृषु पुन पुनः परित्यज्य चतुर्होत्रर्थेऽन्वाधानम् पौर्ण- 'मास्याम् । पौर्णमासेन यजेतेति याग प्रतिपद्यत इत्युपदेशः पौर्ण- मास्यामुपक्र॰मणम् || 2 [अग्नित्यागपदार्थ:] (बृ) सहेष्टि-त्यागः- इष्टयन्ते आहवनीयादिशब्दवाच्यरूपसम्प- तिरिति ॥ 595 . wedding सारस्वता - त्यज्य – इष्टयन्ते त्यक्तेऽसौ पश्चाहि स तर्हि गत इति वचनात् अर्थायार्थायामिं प्रणयतीति सारस्वतहोमार्थाना पुनः पुनः प्रणयनम् ॥ चतुर्हो - धानम् – उपदेशपक्षे चतुर्दश्यां सारस्वतान्वारम्भणी- यान्ते कृते पञ्चदश्या प्रातःकाले चतुर्होत्रन्वाधानयो सन्निपाते देश- कालकर्नैक्यात् तत्रमझिप्रणयनमित्यभिप्राय । अन्यमाहवनीय प्रणीयेति दर्शनात् । कचित् चतुर्होत्रर्थं प्रणीते त्यक्तेऽन्वाधानामति पाठः । तथा सति पूर्वोक्त एवार्थ । चतुर्होतुरपि सर्वदर्शपूर्णमा सार्थतया अस्यैव न्याय्यत्वात् || 3 1 परीत्य तं - घ 2 वान्वाधानम्- घ मास्या - घ 4 इष्टयन्ते इत्यादि प्रणयनमित्यन्तो ग्रन्थ घ – पुस्तके न दृश्यते पौर्णमासेन–पक्रमणमिति – उपदेशपक्षे श्वोभूते पौर्णमासेन यजेत इत्यस्यैव व्याख्या; पौर्णमास्यां पञ्चदश्या याग प्रक्रम्य प्रतिपदि समाप्यते ॥ - क्रमणम्-ख ग २९*