पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

614 श्रीराम।।ग्नचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. २७, सू १२ (भा) 'इह तु आघानेष्वनुवर्तमानस्य यजमानस्य प्राकृतानामेव मन्त्राणाम् । सर्वे मध्यन्दिने वाजसनेयिनाम् || (सू) ३ उपोलवैर्दर्भैः परुत्कैः संवत्सरप्रवातैराहव नीयं ज्वलन्तमुद्धरति ॥ १०॥५४ ॥ ११५४ ।। .[अनयुद्धरणसाधनविशेषः] -- परुत्का: ● (भा) उपोलवा - आलवेभ्य उत्थिता. आलवसमीपे लूना वा । -पर्ववन्त । प्रवाता. — सवत्सरमाका शेऽवस्थिता । ते च अश्वत्थेम*प्रत्याम्नायाः । तथोपाय क्रियते यथा नानुगच्छत्यभि. || (सू) यत्वा क्रुद्धः परो वपेति दक्षिणाग्निम् । यते मन्युपरोप्तस्येतीतरान् ॥ ११॥५५||११५५ ।। ● मनो ज्योतिर्जुषतामिति बृहस्पतिवत्यर्चो- पतिष्ठते ।। १२ ।। ५६ ।। ११५६ ।। 5 (सू) (वृ) इह तु आधाने मन्त्राणामिति – यजमानानुवर्तन प्राकृता- नामेव मन्त्राणाम् । व्याहृती सर्पराज्ञीरिति व्याहृत्यादि सहितेषु विषानात् प्राकृतमन्त्रेषु प्रयुक्तसर्पराज्ञीनामपि पुनः प्रयोगः । प्राकृता- नामन्ते निवेशात् । अतुल्यकालत्वात् तत्स्थानापत्त्यसम्भवात् ॥ सर्वे मध्य - नेयिनाम् – मतेन ॥ तथोपायः - त्यग्निः दर्भगतः ॥ 2 P 1 इतीह तु. 2 प्राकृ-ख घ 3 उपोलवा इति आलवेभ्य उत्थिता वक्ष्यन्ते । परुत्का --परुष्मन्त पर्ववन्तो वा सवत्सरप्रवाता - संवत्सरमुपशुष्का । ते प्रणयनीयेध्मस्थाने भवन्ति (रु) 4 प्रत्याम्नाय ड. 5 आदधातीति शेषः (रु)

  1. अमीनिति शेष तत्रा हितमा हितमुपतिष्ठतइति भारद्वाज (रु). 7 त्यादिनापतेषु ?-

घ.