पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं, सू १] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने तृतीय पटल. [अने: प्रतिग्रहप्रकार मानं च] (भा) हस्तद्वयेन प्रतिग्रहः दशतमिति लिङ्गात् । 1 इति आपस्तम्ब श्रौतसूत्रधूर्तस्वामिभाष्ये पञ्च मे प्रश्न द्वितीय पटल ॥ मयि गृह्णाम्यग्ने अनिं यो नो अग्निः पितर इत्युभौ जपतः । अपेत वीतेति गार्हपत्यायतन- मुद्धत्य शं नोदेवीरभिष्टय इत्यद्भिवोक्षति ॥ १ ॥ (भा) अपेत शन्नो देवीरामष्टय इति द्वौ एकस्मिन्नायतने || 3 [भाष्यदर्शितलिङ्गोपपादनम् ल्यपोऽभिप्रायश्च] (बृ) हस्तद्वयेन-लिङ्गादिति — शक्वरीति लिङ्गस्तुत्या हस्तद्वया- गुलीनां निर्देशात् । शक्वरीणा दशतमारोहतमित्यरण्योर्निर्देशाद्धस्त- द्वयेन प्रतिग्रह । प्रतिगृह्याभिमन्त्रयत इति पुवर्वचनादमिमन्त्रणादि यावन्मन्थन हस्तगते एवारणी । सद्यस्कालाघानेऽपि ऋत्वियवतीस्थ इत्यस्यानिवृत्तिः अरण्योरभिधानात् । इति श्रीमद | पस्तम्बश्रौतसूत्र धूर्तस्वामिभाष्यवृत्ती पञ्चमे प्रश्ने द्वितीय पटल [भाष्यदर्शितैकाबोक्षणोपपत्तिः] अपेत - नायतने – नैकैकः - 509 प्रत्यायतनम् । द्वयमुक्तैव 1 द्वयेनारण्यो प्रति ख ग - पुस्तकयो पाठ. 2 एषामायतनान्यप्ये वमेवमेकैकैकमुद्धत्यावोक्षति (रु ] 8 इति पदार्थद्वयमेकैकस्मि न्यायते – घ. दक्षिणामेरित्यादिविधानात् ॥