पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

510 (सू) (भा) श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ९, सू ७ एवं दक्षिणानेराहवनीयस्य सभ्यावसथ्ययोश्च || ॥ २ ॥ २ ॥९७२ ॥ एवमनुपूर्वाण्येवैष्वत उर्ध्व कर्माणि क्रियन्ते || ॥ ३ ॥ ३ ॥ ९७३ सिकतानामर्थं द्वैधं विभज्याधं गार्हपत्यायतने निवपत्य दक्षिणामे: । अर्ध त्रैधं विभज्य' पूर्वेषु ।। ४ ।। ४ ।। ९७४ ॥ [सिकतानिवपने पक्षान्तरम्] यदा अभित्रय तदा अर्धस्याहवनीयायतन एव क्षेपः । एतेनैव कल्पेन सर्वान् पार्थिवान्निवपति ॥ ॥५॥४॥९७५ ॥ अनेर्भस्मासीति सिकता निवपति संज्ञान- मित्यूषान् ।। ६ ।। ६ ।। ९७६ ॥ 5 तान् निवपन् ' यददश्चन्द्रमसि कृष्णं तदि- हास्त्विति मनसा ध्यायति ॥ ७ ॥ ८६२ ॥ [अग्नित्रयपक्षे प्राथमिकार्धद्वैधीकरणमस्त्येव] ( वृ) यदाग्नित्रयं – यतन एवक्षेपः – अपरयोरमयोरर्धस्य विभागेन निवपनावधानात् अभित्रित्वे पञ्चत्वे च तयोस्तथैव कर्तव्यम् । पारि- शेष्यादर्घस्याहवनीयायतने निषानम् । सम्भृतस्य सर्वस्य विनियो- ज्यत्वात् । एव (रु) 1 पूर्वेष्वायतनेष्वितिशेष. । यदा न सभ्यावसथ्यौ तदा अर्ध सर्व आहवनीय 2 तस्याहवनीया - घ 3 नीय एव-क तदार्धस्याहवनीय – ङ. 4 कल्पो विभाग प्रकार (रु) 5 यदद इति चन्द्रलक्ष्मध्यानप्रकार ब्राह्मणानु साराद्दर्शित न मन्त्र इति द्रष्टव्यम् (रु)