पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

558 (सू) (भा) (स्त्र) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 1 वहिनमश्वं ब्रह्मणेऽध्वर्यवे वा ॥ ८ ॥ १३ ॥ । १०६६ ॥ वहति तस्मिन् काले इति वही । 2 " आहवनीयदेशेऽनड्डाहमध्वर्यवे ॥ ९ ॥ १४ ॥ ।। १०६७। अपरेण गार्हपत्यं ' घेनु होत्रे ॥ १० ॥ १५ ॥ 3 । १०६८ ॥ [खं. २०, सू. १०. [धनुदानादौ विशेषः] (भा) धेनुर्दाने सवत्सा; उपकारसिद्धे । आलम्भे त्ववस्सा | एकया क्रियासिद्धेः ॥ [सोमक्रयणश्रुतावेतदर्थसिद्धिः] उभयत्र लिङ्गदर्शनम् दश सपद्यन्ते द्वन्द्विन पशून् इति || , [घेनोः दाने आलम्भे च विशेषहेतूपयत्तिः] (वृ) धेनुर्दाने सवत्सा उपकारसिद्धेः –घेनोर्दाने पयो दोहन प्रयोजनम् । वत्सेन च विना दोहनासिद्धे दाने सवत्सा घेनु । आलम्भे त्ववत्सा एकया क्रियासिद्धे:- 4 एकया धेन्वा क्रियानिवृत्ते ॥ [सोमक्रयणश्रुतावेतदर्थसिद्धिविवरणम् ] • उभयत्र द्वन्द्विनः पशून् इति – दाने सवत्सत्वे दर्शनम् । सोमक्रये घेन्वा क्रीणातीत्यत्र सवत्सत्वे दश सम्पद्यन्ते इत्यनुवादोपपत्तिः इतरथा नवद्रव्याणि भवेयुः । तथा द्वन्द्विन इत्यत्र आलम्भे वत्सरहि- ताया दर्शनम् । सोमाय स्वराज्ञेऽनोवाहावनड्डाहाविति द्वन्द्विनः 1 वहनसमर्थो वही। तस्य च विभवे सति अदातुर्दोष स्मर्यते । यथा मनु - प्राजापत्यमदत्वाश्वमग्नषाधेयस्य दक्षिणाम् । अनाहितानिर्भवति ब्राह्मणो विभवे सति ॥ इति ॥ (रु) तत्र स्थितायेत्यर्थ (रु) 8 घेनुर्दानाय चौद्यमाना वत्समप्याकर्षते तेन विना धेनूपकारासिद्धे.। भवति चात्र लिङ्गं यथा घेन्वा सहनवक्रयद्रव्याणि विधाय निगमयति श्रुति. दशसंपद्यन्त इति (रु). 4 क्रियानिर्वृत्तरित्यतावन्मात्रम् घ. - पस्तके दृश्यते