पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. ७, सू. १३.] (भा) (सू) आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने द्वितीय पटल [प्रकृतेः आवृत्पदार्थः] योनित उत्पादनम् । आवृत् - क्रिया || यद्येन 'संवत्सरेऽमयाधेयं नोपनमेन्द्रह्मौदनं पता समिध आघाय यदैनमुपनमेथादधीत ॥ १२ ॥ ॥ २३ ॥ ९५७ ।। 503 [उपनमः ननक्षत्राद्यात्मकः संवत्सराविवक्षा च] (भा) यदैनमुपनमोदति 'न नक्षत्रं न कालः । अनुपनमे सर्वत्र संवत्सरः प्रदर्शनार्थः ॥ (सू) 'तस्य याथाकामी भरणकल्पानाम् ||१३||२४||९५८ ।। [ उत्पादनवैविध्यसंभवादि] ( वृ) -- योनित उत्पादनम् - अनुगते सर्वाधानपक्षे योनित उत्पाद - नम् श्रोत्रियागारादिभ्यः । द्वितीयाघानेऽप्येवमेव । एकदेशाधाने शेषादुत्पत्तिः ॥ [आवृतेति सौत्रपदार्थ ] आवृत्क्रिया एतयैवावृता क्रियया - प्रयोगेण ॥ [ भाष्यस्य पूरणेन विवरणम्] यदैनमुपनमेदिति न नक्षत्रं न कालः अनुपनमे - अनुपनमे - सति यदो पनमस्तदैव न नक्षत्रादिकालापेक्षा || सर्वत्रसंवत्सरः द्वादशाहादीना प्रदर्शनार्थः ॥ 1 संवत्सरग्रहणमत्रापि प्रदर्शनार्थम् । तत्र तत्र काले अमघाधेयाशक्तौ प्रायश्चित्तम तत्कृत्वा यदा शक्नुयात् तदा आदधीत । तत्र तु नक्षत्रदेरप्यनादर इति केचित् । पूर्वसूत्रे चात्र ब्रत्यौदनात्पृथक् समिधा ग्रहणात् ब्रह्मौदनाङ्गत्वमासामेव बाधित भवति । आधेयास्त्वेवाग्निमादधानेनेति वचनाच्चाधानाङ्गत्वम् । तस्माद्ब्रह्म- दनान्तरेषु समिधो न भवन्ति ( रु ). 2 त्रादिकाल - घ ङ. - काला घ 3 अनु पनत | नयाधेयस्य यावदुपनाम ब्राह्मौदनिकोक्तभरणकल्पाना याथाकामी तद्भरणकालो- कानि व्रतानि भवन्ति न वेत्यर्थः (रु) 4 पपतिस्त-घ. प्रदर्शनार्थः–प्रथम कल्पेऽप्यनुपन मेऽपि