पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

504 (भा) (सू) श्रीरामाभिचिवृत्तिसहितधूर्तस्वामिभाष्यभूषिते [भरणकल्पव्रतानामैच्छिकत्वम्] भरणकल्पव्रतानि तानि करोति न वा ॥ द्वादशाहं चरेदेकाहं वा ।। १४ ।। २५ ।। ९५९ ।। [व्रतचर्या प्रकारादि]] 2 (भा) सवत्सरादिभ्य ऊर्ध्वं कृते प्रायश्चित्तेऽमुष्मिन्नाधास्यामीति चरे- बादशाह का वा ॥ (सू) 4 श्व [खं. ७, सु १५. धास्यमानः पुनर्ब्रह्मौदनं पचति ॥ ।। १५ ।। २६६ ॥ ९६० ॥ ● [द्वितीये ब्रह्मौदने विशेषः मतिभेदश्च] (भा) पुनर्ब्रसौदनपाक एकाहे 'विरत कृत्वा सर्वतः । श्व आधास्य- मान इत्यविशेषवचनात् । केचित्त्वनुपनमन एव । [भरणकल्पव्रतकालादिप्रदर्शन भाष्यविवरणम् ] (वृ) संवत्सरादिभ्य ऊर्ध्वम् – अनुपनमे । व्रतानुष्ठानपक्षे कृते प्रायश्चित्ते । ब्रह्मौदनावृत्त्यादौ अमुष्मित्राधास्यामीति सङ्कल्प्य ततः पूर्वं चरेडादशाह मेकाहं वा व्रतम् । सङ्ख्याद्वयनियमात् ॥ [प्रथमप्रयोगेऽपि द्वितीयं ब्रह्मौदनम् ] - पुनर्ब्रह्मौ सर्वतः– प्रथमप्रयोगेष्वपि एकाहेऽप्यनुपनमे च । श्व आधास्य-वचनादिति- पूर्वेधुब्रमौदने कृते एकाहपक्षेsपि पुनर्ब्रसौदनः कर्तव्य इति ॥ - [पक्षान्तराशयः] केचिश्चनुपनम एव पुनः प्रयोग इति तदानन्तर्यात् । 1 भरणकल्पोव्रतानि-घ 2 यदा उपनतममयाधेयं तदा पुनरपि द्वादशा- हमेकाह वा व्रतानि चरित्वादधीत (रु). 3 मेकाह-घ. 4 अधिकारात् अयमपि अनुपनतामथाधेयस्य विधि । अन्यत्तु मत वआधास्यमान इत्यविशेषवचनात् सर्व- स्याय नित्य पुनर्बह्यौदनः । तेन योऽपि एकाह व्रतकल्पेन श्व आघाता तस्याप्याव र्तनीय इति (रु) 6 पितरम् ? -क ग. घ उपीतरम् 2-ख 7 सर्वत्र घ ख. ग 8 नम एव - ख ग घ ङ.