पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख ८, सृ १ . ] (सू) (भा) आपस्तम्ब श्रौतसूत्रे पञ्चमप्रश्न द्वितयिः पटलः योऽस्याग्निमाधास्यन् स्यात्स एतां रात्रि व्रतं चरति न मांसमश्नाति न स्त्रियमुपैति ॥१६॥ ।। २७७ ।। ९६१ ॥ (सू) [ ऋत्विजां व्रतम् ] योऽस्याभिरिति सर्वेषामृत्विजां व्रतम् || प्रजा अग्ने संवासयाशाच पशुभिस्सह । राष्ट्रा- ण्यस्मा आधेहि यास्यासन् सवितुस्सव इत्युत्तरेण गाईपस्यायतनं कल्माषमजं बध्नाति ॥ १७ ॥ ।। २८ ।। ९६२ ।। 2 सप्तमी खण्डिका || 3 अथ यजमानो ' व्रतमुपैति वाचं यच्छत्यनृता- त्सत्यमुपैमि मानुषाद्दैव्यमुपैमि दैवीं वाचं यच्छामि ।। १ ।। २९ ।। ९६३ ॥ [यजमानंव्रत तत्रत्यविशेषश्च] अनृतवचनप्रतिषेषोऽवगप्याघानात् । 505 (भा) [अवचनसत्वेऽपि सर्वत्विग्वतत्वसिद्धिः] (वृ) योऽस्याग्नि-व्रतम्- योऽस्याग्निमित्येकवचन श्रवणेऽपि आघान- कर्तृत्वाविशेषात् सर्वैर्नियमः कर्तव्य इति । योऽस्यानिमित्यस्य योय इत्यर्थः । — भक्षयतीति- स स इत्यर्थ इतिवत् || 4 [प्रागपत्यस्याशयः] अनृतव - धानात् – नाहिताभित्र्तकाल एव । । तथा च 2 कल्माष 1 आधास्यन्नित्य ध्वर्येरिवग्रहणम् । सर्वविजामुपलक्षणं वा भरद्वाज, – अध्वर्युरेव व्रत चरेदित्येक सर्वर्त्विज इत्यपरमिति (रु) कृष्णबिन्दु (रु). उ सत्यवचनसङ्कल्पेनात्र बाह्मौदनिककालव्रताना प्रागेवोपेतत्वाञ्च (रु). स्यात् ? व्रतोपायनमभिप्रेतम् मन्त्रलिङ्गात् । 4 सूत्रस्थस्याश्नातिपदस्य विवरण