पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूयसो वा पा भूयस्येहि श्रेय भूयो जुह्वाम भूर्भुवस्सुवरिति व्या भूश्च कश्च वाक्चक्र्च भृगूणां त्वा देवानाम् भृगुणामङ्गिरसाम् म मखस्य शिरोऽसि मथ्यमाने शक्केस्साम मध्यमं परिधिमन्वा मध्यमे पुरोडाशक मध्ये स्वाहाकारे मनसाग्निभ्यः प्र मनुना दृष्टां घृतपदीम् मनोज्योतिर्जुषताम् " मनोन्वाहुवामह इति मनोऽसि प्राजापत्यमिति मन्त्रवत्सु वा कर्मसु ममाग्ने वर्ची विहवेष्व मयि गृह्णाम्यग्ने अग्निम् मयि प्राणापाना (इ) मरुता शर्धोसीति मां जिन्वेत्यध्यात्मम् मित्रस्य त्वा चक्षुषा मिथुनौ गावौ दक्षिणा मुखमिव प्रत्युप (इ) SRÔUTHA. VOL I वर्णक्रमेण सूत्री पृ सू 466 | मृगशीर्षे ब्रह्मवर्चस 404 | मौञ्जेन दाम्नाऽन्यतर 175 520 381 520 85 136 य यं कामयेत पशुमान् यं कामयेत सव (इ) 205 515 264 यं कामयेत पापी यं कामयेत प्र (इ) यं कामयेत प्रमा यं कामयेतापशु (इ) ताभितरम् तनुया "" यं त्वासमभरं जात 127 यं देवा मनुष्येषु 285 यं द्विष्यात्तं व्यूषन् 599 त्तमभि "" तस्यौष (इ) "" 239 23 245 यं परिधि पर्यधत्था 614 72 यः पुरा भ्रद्रस्सन् पा यच्छन्तां पञ्च 398 | यज्ञमानं प्रथयेति 344 यजमानस्य पशून् ब्रह्म च 396 "" 509 | यजमानोऽत ऊर्ध्वम् 449 यज्ञशंचम उपचम 135 यज्ञस्य घोषदसीति 348 यज्ञस्यत्वा प्रमया 345 यज्ञस्य संततिरसि 588 यज्ञो बभूवेति य 459 यज्ञोऽसि सर्वतरिश्रत 42 649 ट 473 169 21 439 564 456 203 21 459 216 618 470 286 227 122 458 264 474 116 264 28 352 66 430 32 386 91 429 394