पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

581 खं २३, सू ३] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्ने सुप्तम पटल (भा) सुयबसान्–– यवसेन सुप्रीतान् । 1 यथाऽज्यात् कालयेत् कृषिसिद्धये बलीवर्दान् एवमेवामीन् सुप्रीतान् हव्यवाहनाय काळयतीति लिङ्गात् नात्यन्तत्याग । पुनश्च नित्यस्सोम पशुर्वा । उपदेशस्त्याग. आत्यन्तिक इति ।। प्रातर्होम हृत्वाऽजस्रोत्सर्गः ॥ 2 3 [ सूयवसानित्यादिदृष्टान्तस्य प्रकृतोपयोगः] (वॄ) सूयवसान्-नात्यन्तत्यागः - भक्षणेन : प्रीतबलावर्दप्रस्था- पन यथा कर्षणार्थ एवमजस्रहोमेन सुप्रीतामीना त्यागात् कर्मान्तराणि पुनः कर्तव्यानि तदाह - , [नित्याधिकाराग्निहोत्रनिवृत्तिहेतुः रक्षार्थस्यानिवृत्तिः] पुनश्च नित्यस्सोमः पशुर्वा - कर्तव्यः, आधान कृत्वा पूर्वाभ्यां नित्याधिकारासिद्धेः अग्निहोत्रकार्यस्य त्रयोदशरात्रहोमेनैव सिद्धत्वात् नामिहोत्रहोमः । पुनश्च नित्यस्सोम पशुर्वेति द्वयोर्नित्य- योरुपादानात् नित्याधिकारामिहोत्रहोमनिवृत्ति । अभिगुप्तचर्थमन्त्रि- होत्र कर्तव्यमेवामिहोत्रे कृते ॥ मिति ॥ . ग्निहोत्र. [उपदेशपक्षे दृष्टान्तानुगुण्यम् ] उपदेश - त्यन्तिक इति - - यथा सूयवसानित्येतदर्थवादमात्र- [अजस्रोत्सर्गस्वरूपम् अजस्रविधिलाभप्रकारश्च] प्रात-त्सर्ग इति - अजससमाप्तिरिति । त्रयोदशरात्रमहत- वासा इत्येतदप्यजस्र विधान पूर्वेण समानधर्मत्वात् । अत ' एवैतेष्वमि- ष्विति भाष्यकारेणोक्तम् ॥ 6 1 प्राज्यात्-ख ग 5 विधायकम् - घ. 2 कृत्वा क ग घ 6 अत एव तेष्व-घ. 3 सुप्रीत - घ. 4 नित्या-