पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख २१, सू ८ ] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने षष्ठ पटल (सू) निरुप्य पावकशुचिर्भ्यां समानबर्हिषी निर्वपेत् ॥ ॥ ७ ॥ ३१ ॥ १०८४ ॥ (सू) 2 शतमानं हिरण्यं दक्षिणा ॥८॥ ३२ ॥ ।। १०८५ ।। 1 [भिन्नाभिन्नतन्त्रत्वे दक्षिणाविवेक ] (भा) समानतन्त्राणि त्रीण्यपि । तदा वाऽविभक्त शतमान दीयते । [नानातन्त्रमानम् ] नाना तन्त्राणि, एक निरुप्योत्तरे समस्येदिति वचनात् । विभागेन शतमानदानम् ॥ (बृ) समानतन्त्राणि त्रीण्यपि–पवमानानि । [भिन्नतन्त्रत्वाश्रयः] नानात [पवमानदक्षिणाव्यवस्था] 5 आमेयेन " समानतन्त्रेषु न पवमानदक्षिणाः । अमचाधेयदक्षि- णाभिरर्थस्य सिद्धत्वात् । पापीयान् स्यादिति ' एकैक नानातन्त्रप्रतिषेध ॥ 61 ह॒विषामेव ।। 565 तदा - वचनात् - इष्टिद्वयरूपनानातन्त्रत्व पवमान- - [भाष्योक्तप्रतिषेधोपपत्तिः] पापीयान् प्रतिषेधः - पवमानहविषाम् । अत एव नाना- तन्त्राणि वेत्यत्र एक निरुप्य उत्तरे समस्येदित्ययमेव पक्षः ॥ 1 समानबर्हिषी - समानतन्त्र (रु) 3 तदाचाविभक्त - ख घ तथाचा 5 आमेयस्य पवमानतन्त्रेण - ङ अनियसमानतन्त्रेण पवमानतन्त्रेण 2 शत मानानि यस्य तच्छतमानम् विभक्तम्-ग 4 त्राणि च - घ अग्नयस्य नानातन्त्रे न पवमानदक्षिणा ड पवमानदक्षिणा क 6 तन्त्रेषु